Pranaam Mantras devotion and spiritual activity

shivavavilala2 44 views 7 slides Jun 23, 2024
Slide 1
Slide 1 of 7
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7

About This Presentation

devotion


Slide Content

Pranaam Mantras

Sri Guru Pranama om ajnana-timirandhasya jnananjana-salakaya cakshur unmilitam yena tasmai sri-gurave namah Sri Rupa Pranama sri-caitanya-mano -’ bhishtam sthapitam yena bhu -tale svayam rupah kada mahyam dadati sva-padantikam Mangalacarana vande ‘ham sri-guroh sri-yuta-pada-kamalam sri-gurun vaishnavams ca sri-rupam sagrajatam saha-gana-raghunathanvitam tam sa jivam sadvaitam savadhutam parijana-sahitam krishna-caitanya-devam sri-radha-krishna-padan saha-gana-lalita - sri-visakhanvitams ca

Srimati Radharani Pranama tapta-kancana-gaurangi radhe vrindavanesvari vrishabhanu-sute devi pranamami hari-priye Sri Krishna Pranama He krishna karuna- sindho dina-bandho jagat -pate gopesa gopika-kanta radha-kanta namo ’ stu te

Srila Prabhupada Pranama nama om vishnu-padaya krishna-preshthaya bhu -tale srimate bhaktivedanta - svamin iti namine namaste saraswate deve gaura-vani-pracharine nirvishesha-shunyavadi pashchatya-desha-tarine Sri Vaishnava Pranama vancha-kalpatarubhyas ca kripa-sindhubhya eva ca patitanam pavanebhyo vaishnavebhyo namo namah

Sri Pancha-tattva Pranama ( jaya ) sri-krishna-caitanya prabhu nityananda sri-advaita gadadhara srivasadi-gaura-bhakta-vrinda

HARE KRISHNA HARE KRISHNA KRISHNA KRISHNA HARE HARE HARE RAMA HARE RAMA RAMA RAMA HARE HARE Hare Krishna Mahamantra
Tags