शोधि योग्य :
अनवपाक अ�नििः स्थौल्यां पण्डुता गौरवां क्लमिः ।
नपडकाकोठकण्डूिाां सांभवो अरनतरेव ि ॥
आलस्यश्रमर्दौबयल्यां र्दौगयन्र्धयमवसार्दकिः ।
श्लेष्मनपिसमुत्क्लेशो नििािाश अनतनििता ॥
तन्िा क्ल ब्यमबुन�त्वमशस्तस्वप्िर्दशयिम् ।
बलवणयप्रणाशश्च तृप्यतो बृांहण रनप ।।
बहुर्दोषस्य नलङ्गानि तस्म सांशोधिां नहतम् ।
उर्धवं ि वािुलोमां ि यथार्दोषां यथाबलम् ॥ (ि. सू – १६/१३-१६)
Avipaka,aruchi,sthoulya,pandu,gourava,klama,pidaka,kotha,kandu,alasya,dourbalya,dourgandha,avasadaka, sleshma &
pitta utklesha,nidra nasha,ati nidra,tandra,klaivya,abuddhitwa,bala varna nasha,bahu dosha linga etc.
शोधि अयोग्य :
िण्डिः साहनसको भी�िः कृतघ्िो व्याग्र एव ि ।
सिार्नभषर्ाां द्वेिातानद्वििः शोकपीनडतिः ॥
यादृनश्छको मुमूषयच्ि नवहीििः करण श्च यिः ।
व री व द्यनवर्दग्धच्ि श्र�ाहीििः सुशङ्नकत: ॥
नभषर्ामनवधेयश्च ि उपिम्या नभषनग्वर्दा ।
एतािुपिरि् व द्यो बहूि् र्दोषान्वाप्ियात् ॥
एभ्या अन्ये समुपिम्या िरािः सवय�पिम िः ।
अवस्थाां प्रनवभर्जयेषाां वर्जयय कायय ि वक्षते ॥ (च. पस – २/४-७)
Chandya,ati sahasa,krutaghna,vyagra, raja & bhishak dwesha, mumurshu, anupakramya rogi etc.