Dogri - Biblical Principles of Agriculture.pdf

adrian1baldovino 12 views 12 slides May 23, 2025
Slide 1
Slide 1 of 12
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7
Slide 8
8
Slide 9
9
Slide 10
10
Slide 11
11
Slide 12
12

About This Presentation

Hate not laborious work, neither husbandry, which the most High hath ordained. Ecclesiasticus 7:15


Slide Content

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
1
खादपदार्दीकीमत्चसकिचालीघटकीताजा
सफल्चअशीलतातेकामुकिीनपररोकलगाओकीजेइिचालीदेमनोरधजनदेनतीजेचअकालपैदा
होग।(तोबीत4:13)ऐ।
अकालदेकारणखाने-पीनेदीकीमतचतेजीकनैबादाहोग।(2राजा6:25)ऐ।
हसमैरुननेईधकरोकीजेइिकनैतुि्गीआलिीहोईजाग।(िुलेमानदीबुदद३:१४,नीसतवचन२४:३०-३४)
NOWORKNOEATदीनीसतबनाओ।(२सरसलुनीसककोध३:१०)
पाकासतकिधिारन्गीमताबनाना।नसदक्देकधडेदीिारीजमीन्गीखेतीबाडीलेईआबधसितकरो।हरघरै
आसैपानीदेपमजाधकुएधगीबनाओखािकारकैउन्लोक्आसैजेह्डेनसदक्रमाधदूरन।(कशाकाह३२:२०)
ऐ।
बरिातदापानीइकटाकरो।(लेवी26:3-5)ऐ।
बैलपैदाकरो।(मतवचन14:4)ऐ।
खेतीबाडीदीमहानतातेमूलगीबढावादेना।(अरदसकािदापत५:९-१०,१३)
नागारक्गीअपनेखाने-पीनेदीखेतीकरनेलेईपोरासहतकरना।(भजनिधसहता6:6-8,नीसतवचन27:23-27)
हरशहरगीअपनेखानेदीआपूसतधकरनेचिकमहोनाचासहदा।(उतसप४१:४८)ऐ।
पधचतधतदा
तेपरमातानेआखा,“ररतीचघाि,बीजपैदाकरनेआलीजडी-बूिी,तेफलदारबूह्िेअपनेसकसदेफल
देनेआहेबूह्िे,सजधदाबीजअपनेआपचऐ,ररतीउपरपैदाकरन।तेररतीचघाह्तेजडी-बूसिकाधपैदा
होईकाधजेह्सडकाधअपनीसकसदेबीऽपैदाकरसदकाधसहकाध,तेफलदेनेआहेबूह्िे,सजधदाबीजअपनेआपचहा,
तेपरमातानेसदकेआजेएह्भलाऐ।तेपरमातानेआखा,“सदखो,मैतुि्गीबीजपैदाकरनेआलीहर
इकजडी-बूिीसदपीऐ,जेह्डीिारीररतीउपरऐ,तेहरइकबूह्िेचबीऽपैदाकरनेआहेबूह्िेदाफल
सदपाऐ।तुधदेआि्तेएह़खानेआि्तेहोग।उतसप१:११-१२,२९ऐ
तेपरमातानेआखा,“आओअिअपनीपसततपचमनुखबनाईिकचे,तेओहिमुधदरेदीमसिक्उपर,
हवादेपधसिक्उपर,तेपशुएधउपर,तेिारीररतीउपर,तेररतीउपरर्गनेआहेहरइकर्गनेआहेजीव
उपरराजकरचे।इिआि्तेपरमातानेमनुखगीअपनेतपचबनाका,तेपरमातादेपसततपचउिी
बनाका;नरतेनारीनेउन्गीपैदाकीता।तेपरमेिरेउन्गीआशीषसदपी,तेपरमेिरेउन्गीग्लाका,“फल़ी
जाओ,तेबरदेजाओ,तेररतीगीभ़रोईजाओतेउिीअपनेवशचकरो;उतसप१:२६-२८च
तेपरमातमापरमातमानेजमीनचहरइकबूिेउगाकाजेडासदखनेआलातेखानेआसेअचाहोधदाऐ;बागदे
सबचोजीवनदारकतेभलाईतेबुरेदेजानदारक।उतसप२:९
तेआदमगीआखका,“कीजेतूअपनीघरेआलीदीआवाजिुनी,तेउिबूिेदाफलखाका,सजिदेबारेचमै
तुगीआजासदपीही,“तुिइिदाफलनेईधखाओ।तूअपनेजीवनदेिारेसदनदुखीचइिदाफलखागे;तेरे
कोलकाधिेतेकाधिेबीपैदाकरग;तेखेतदीजडी-बूिीखाओ;तूअपनेचेहरेदेपिीनेचरोिीखाओ,जदूधतकर
तूजमीनउपरनेईधलौह्ग;कीवेतूउदेचोधकडीगेका,कीवेतूरूडओ,तेरूडचवापिऔग।उतसप३:१७-
१९च

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
2
इिआि्तेपरमेिरेपरमेिरेउिीअदनदेबागरवाधभ़ेज्जेकाकेओह़उिजमीनगीजोतनेआि्तेसजत्र्
उिीलेईगेकाहा।उतसप३:२३
उिबेलेइिहाकनेउिदेशचबोवाईकीती,तेउिीिालिौगुनासमलका,तेपभुनेउिीआशीवाधदसदपा।
उतसप26:12च
इिआि्तेसफरौनइकिमझदारतेजानीमानूगीसदक्खीएसमसदेमुल्केउप्पररखे।सफरौनइक्काध
करन,तेिपिाल्चसमसदेदेशदापधजमाधसहसालेईलै।तेआनेआलेअचेिाल्दािाराखानाकटाकरन,
तेसफरौनदेहतहेठरानजमाकरन,तेशैहर्चखानारखन।तेसमसदेदेशचहोनेआलेिपिाल्दे
अकालदेखलाफओहअनदेशदेभधडारचहोग।सकजमीनअकालदेकारणनाशनाहोवे।उतसप४१:३३-
३६च
तेसमसदेदेशचिपिाल्देिारेखाने-पीनेगीइकटाकारकैशैहर्चखाने-पीनेदािधगहसकपा।उतसप
४१:४८च
उयाधगैकूिुफदेमताबकिपिाल्दीकमीऔनेलगीपेई।लेकनिारेसमसदेदेशचरोिीही।जदुधिारे
समसदेमुल्केभुकेह़ोईगेका,ताधलोकरटीमधगनेआि्तेसफरौनगीपुकारे।जेडाओहतुनेकनेआखदाऐ,
ओहकरो।उतसप४१:५४-५५च
कूिुफनेअपनेसपतातेअपनेभाएधतेअपनेसपतादेिारेघरानागीउधदेकुलदेमताबकरोिीकनेपोसशत
सकपा।तेिारेदेशचरोिीनेईही;कीवेअकालबडीरीमीही,तेसमसदेदेशतेिाराकनानदेशअकालदे
कारणबेहोशहोईगे।कूिुफनेसमसदेदेशतेकनानदेदेशचसमलेदेिारेपैिेगीउधदेखरीदेदेरानआसे
इकटासकपा,तेकूिुफनेओपैिासफरौनदेघरलेईआका।जदुधसमसतेकनानदेमुल्केचपैिाखतहोई
गेका,ताधिारेसमसीकूिुफदेकशआईगेतेग्लाका,“अि्गीरोिीदेओ,कीजेअितेरेिामनेकीधमरनेआध?
कीजेपैिाखतहोईजधदाऐ।कूिुफनेआखा,“अपनेमवेशीदेदे;तेजेकरपैिाखतहोईजाताधमैतुगीतुधदे
पशुएधदेबदलेदेईदेगा।उनेअपनेपशुएधगीकूिुफदेकोललेईआए,तेकूिुफउन्गीघोडे,भेड्,चरवाहेतेगरे
देबदलेचरोिीसदपी,तेउनेउधदेिारेपशुएधआसैउििालदीरोिीदेईसदपी।जदुधओह़िालखतह़ोका,ताध
दुऐिालउदेकशआएतेउिीग्लाका,“अिअपनेमालकरवाधनेईिुपागेकेिाढेपैिेसकन्नेखरचह़ोई
गेदेह़न।मेरेसामीदेबीिाढेमवेशीदेझुधडन;मेरेसामीदीनजरचनेईबचेदाऐ,लेकनिाढेशरीरतेिाढी
जमीन।िाहडेतेिाडीजमीनरोिीदेबदलेखरीदो,तेअितेिाडीररतीसफरौनदेदािहोधगे,तेिानुबीज
देको,ताधजेअिसजधदेरौहचे,तेमरीनेईधिकचे,ताधजेदेशउजाडनेईधहोईजा।कूिुफनेसमसदािारादेश
सफरौनआसेखरीदीलेका;कीवेसमदसक्हरइकअपनेखेतरबेचीसदपा,कीजेउधदेउपरअकालहा।तेलोक्
दीगलताधसमसदेिीमाएधदेइकिोररमाधदूएिोरतकरशैहर्चलेईगेआ।उतसप४७:१२-२१
उिबेलेकूिुफनेलोक्गीआखका,“सदखो,मैतुि्गीअजतेतुधदीजमीनसफरौनआसैखरीदीलेआऐ।ते
बरदेगैतुिपधजमाधसहसासफरौनगीदेगे,तेचारसहसेअपनेगैहोधगन,खेतरदेबीजतेतुधदेखाने,तेतुधदेघर्दे
लोक्तेअपनेसनके-सनकेबच्देखानेआसै।उतसप४७:२३-२४च
िहिालतकरतूअपनीजमीनगीबोईलैगेतेओदेफलकटेकरगे;ताधजेतेरेलोक्देगरीबखान,तेजेसकश
िडीगेन,ओहखेतरदेजानवरखान।इिीतरहतूअपनेअधगूरदेबागतेअपनेजैतूनदेबागकनेववहार
करगे।सनकािी२३:१०-११ऐ

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
3
तेतुिअपनेपरमातादीिेवाकरगे,तेओहतुधदीरोिीतेतुधदेपानीदाआशीषदेग;तेमैतेरेसबचोबीमारीगी
दूरकरगा।सनकािी23:25ऐ
तेजदुधतुिअपनीजमीनदीफिलकटगे,ताधतुिअपनेखेतरदेकोने-कोनेगीपूरीचालीनेईधकटगेतेनागै
अपनीफिलदीफिलकटीकरगे।तेतूअपनेअधगूरदेबागचनाकटना,तेनागैअपनेअधगूरदेबागचहर
अधगूरकटना;तूउन्गीगरीबतेपरदेिीआि्तेिडीओडनाऐ।लेवीक19:9-10च
तुिमेरेसनकम्दापालनकरगे।तूअपनेमवेशीसलधगगीबक-बकसकसदेसलधगनेईधदेओ,तेअपनेखेतरच
मिलेबीऽनेईधबोओ,तेनातेसलननतेऊनदासमलाकाकपडातुधदेउपरऔग।लेवीक19:19च
जदुधतुिमुलचऔगेतेखानेआि्तेहरचालीदेबूह्िेलाओगे,ताधउदेफलगीअखतनादेतपचिमझी
लैगे,तेतैिालतुधदेआि्तेअखतनादेिमानहोग,तेउदेफलगीनेईखाकाजाग।लेवीक19:23च
तेजदुधतुिअपनीमुलदीफिलकटगे,ताधफिलकटदेवेलेअपनेखेतरदेकोने-कोनेगीिाफ-िुररानेई
करीओडगे,तेनागैअपनीफिलदाकोईबीकिाईकटाकरगे।लेवीक23:22च
िहिालतूअपनेखेतरचबोना,तेिहिालअपनेअधगूरदेबागगीिधिाईकरगेतेउधदेफलकटेकरगे;
लेकनितम्िालदेशदेसवशामदािब,पभुआसेिबदासदनहोग।लेवीक25:3-4च
ओहपचािवाधिालतुधदेलेईजुबलीनेईधहोग,तेनाबोनागे,तेनागैउदेचजेडाउगदाऐ,उिीनाकटना,तेना
गैअपनीबेलदेअधगूरगीकटना।कीवेएजुबलीऐ;एतुधदेआि्तेपसबपरहोग;लेवीक25:11-12च
इिआि्तेतुिमेरेसनकम्गीमनगे,तेमेरेफैिल्गीमनगेतेउधदेउपरपालनकरगे।तेतुिमुलचिुरसकत
रौहगे।तेजमीनउदाफलदेग,तेतुिपेिखाइकैउदेचिुरसकतरौहगे।तेजेकरतुिआखगे,“ितम्िालअि
कीखागे?”सदखो,अिनेईबोगेतेनागैअपनीपैदावारगीकटेकरगे,ताधमैिठेिालतुधदेउपरअपना
आशीषदेनेदाहुदेगा,तेतैिालतकरफलदेग।तुिअटम्िालबोईलैगे,तेनौम्िालतकरपुरानेफल
खाओ;जदुधतकरउदाफलनेईऔग,ताधतकरतुिपुरानेभधडारचखाओगे।लेवीक25:18-22च
जेकरतुिमेरेसनकम्उपरचलदेओतेमेरेहु्गीमनदेओतेउधदेउपरचलदेओ;सफरीमैतुि्गीठीक
िम्उपरबरखादेगा,तेजमीनउधदीपैदावारदेग,तेखेतरदेबूह्िेबीफलदेग।तेतुधदीकुिनीफलदेिम्
तकरपुजीजाग,तेफिलबोईदेिम्तकरपुजीजाग,तेतुिअपनीरोिीपूरीचालीखाइकैअपनेमुलच
िुरसकतरौह्गे।लेवीक26:3-5च
तेदेशदािारादिवाधसहसा,चाहेओदेशदेबीजदाहोवे,काबूिेदेफलदा,कहोवादाऐ;लेवीक27:30च
कीवेतेरापरमातमाकहोवातुि्गीइकभलाईदेमुलचलेईजधदाऐ,जेकापानीदेरार्,फवारेतेगहरेदेदेश
चऐ,जेडेवासदक्तेपहासडक्रमाधसनकलदेन।कणक,जौ,बेल्,अधजीरदेपेडतेअनारदादेश;तेलजैतूनते
शहददीदेश;सजिदेशचतूसबनाकमीदेरोिीखाओ,तेउिचकुिैचीजैदीकमीनेईधहोग;इकऐिीदेश
सजिदेपतरलोहेदेन,तेसजिदीपहासडक्चतूपीतलखोदिकदेओ।जदुधतूखाइकैभरोचेदेओ,ताधतूअपने
परमेिरेगीउिभ़लेररतीआि्तेआशीवाधददेनाऐ,जेकीउनेतुि्गीसदपीऐ।ववया8:7-10च

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
4
तेजेकरतुिमेरेहु्गीधानकनैिुनीलैगेजेह्डेमैअजतुि्गीआजादेनाऐ,ताधजेतुिअपनेपरमाता
कनैपेमकरो,तेअपनेिारेसदलैकनैतेअपनीपूरीपाणकनैउधदीिेवाकरो,ताधमैतुि्गीउधदेउसचतिम्च
तुधदेमुलदीबरखा,पैहीबरखातेबाददीबरखादेईदेगा,ताधजेतूअपनीरान,तेअपनीशराबतेअपनातेल
इकटाकरीलैओ।तेमैतेरेखेतर्चतेरेमवेशीआसैघाह्भेजगा,ताधजेतूखाइकैतापहोईजा।ववया
11:13-15च
तूअपनेबीजदेिारेफलदादिवाधसहसादेनाऐ,जेिखेतरचिालदरिालपैदाहोधदाऐ।ववया14:22च
तूअपनेअधगूरदेबागचसकस-सकसदेबीजनेईधबोओ,ताधजेतेरेबीजदाफलतेअपनेअधगूरदेबागदाफल
अशुदनेईधहोईजा।ववया22:9च
जदुधतूअपनेखेतरचअपनीफिलकटीलैगे,तेखेतरचइकगुचाबीभुलीजाओ,ताधसफरीउिीलेईआने
आि्तेनेईजाओ,ताधपरदेिी,बापतेसवरवाएधआि्तेहोग,ताधजेतुधदापरमेिरेतुधदेहत्देिारेकम्चतुि्गी
आशीषदेईिकन।ववया24:19ऐ
तेजेकरतूअपनेपरमाताकहोवादीआवाजगीमननातेउधदेिारेहु्गीमननेतेउधदेआजाएधगीपूराकरने
चलगन,ताधतुधदेपरमेिरेतुि्गीररतीदीिारीजासतक्कोलाबीउचाकरीदेग।नगरचतूरनहोगे,तेखेतच
रनहोगे।तेरेशरीरदेफल,तेतेरीजमीनदाफल,तेतेरेपशुएधदेफल,तेरेगौरेतेतेरीभेड्देझुधडरन
होधगन।तेरीिोकरीतेभधडाररनहोग।ववया२८:१-५च
तेपरमेिरेतुि्गीउिमुल्केच,सजत्र्परमेिरेनेतुधदेसपता-सपतागीतुि्गीदेनेदीकिमखादीही,उदेच
तुि्गीरन-दौलत,तुधदेशरीरदेफल,तेअपनेपशुएधदेफल,तेतुधदीजमीनदेफलचभरपूरकरीदेग।पभुतुधदे
आसैअपनाभलाखजानाखोलग,ताधजेअपनेिम्चतेरेदेशगीबरखादेईिकै,तेतुधदेहतदेिारेकम्गी
आशीवाधददेईिकै,तेतूमतेिारेराष््गीउरारदेगेतेउरारनेईलैगे।ववया२८:११-१२
इतेहाि
इिआि्तेतूतेतेरेपुपरतेतेरेदािउदेआि्तेजमीनगीजोतगे,तेफललाओगे,ताधजेतुधदेमालकदेपुपर
गीखानेदामौकासमलै;िीबादेपधदहपुपरतेबीिनौकरहे।२शमूएल९:१०
िामारकाचबडाअकालहोका,तेसदखो,उन्गीघेरालाका,जदुधतकरजेइकगरेदासिरचौधहचाधदीदेिुकडेच
तेकबूतरदेगोबरदाचौरासहसापधजचाधदीदेिुकडेचसबकका।२राजा६:२५
उनकतशलेमचरौहनेआलेलोक्गीआजासदपीकेओहकाजक्तेलेवीक्दासहसादेईदेन,ताधजेओहपभु
दीववयाचहौिलाबराईिकन।तेसजकाधगैहकमआका,इसाएलदेलोकरान,शराब,तेतेल,तेशहदते
खेतरदीिारीपैदावारदेपैहलेफलगीभरपूरमाताचलेईआए।तेिारेचीज्दादिवाधसहसाउधदेचमतालेई
आका।तेइसाएलतेकहदादेिधतान्देबारेचजेडेकहदादेशैहर्चरौधदेहे,उनेबैल्तेभेड्दादिवाधसहसाते
पसवतचीज्दादिवाधसहसाबीलेईआए,जेडेउधदेपरमातागीपसवतकीतेगेदेहे,तेउन्गीढेर्चरखेका।२
इसतहाि३१:४-६च
तेिाढीजमीनदेपैहेफलतेिार्बूह्िेदेिारेफलदेपैहेफलगीिालदरिालपभुदेघरैचलेईऔना:ते
िाढेपुपर्तेिाढेपशुएधदेपैहेफल,सज'काधववयाचसलखेदाऐ,तेिाढेचरवाहेतेिाढेभेड्देपैहेबच्गी

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
5
िाढेपरमातादेघरैचलेईऔनेआसैिाढेपरमातादेघरैचिेवाकरनेआहेकाजक्गीलेईऔनािाढेआिे
देपैहेफल,तेिाढेबसलदान,तेहरसकसदेबूह्िेदेफल,शराबतेतेलदेफल,काजक्गी,िाढेपरमातादे
घरैदेकमर्च;तेिाढीजमीनदादिवाधसहसालेवीएधगीसदपाजाताधजेउिीलेवीएधगीिाढेखेतीबाडीदेिारे
शैहर्चदिवाधसहसासमलै।हातनदापुपरकाजकलेवीएधदेकनेहोग,जेिलेलेवीदिवाधसहसालैगन।कीजे
इसाएलतेलेवीदेिधतानरान,नमीधशराबतेतेलदेबसलदानगीउन्कोठर्चलेईऔधगन,सजत्पसवतयानदे
बतधन,तेिेवाकरनेआहेकाजक,तेदरवाजेतेगाककन,तेअिअपनेपरमातादेघरगीनेईिडगे।
नहेमाकाह१०:३५-३९च
काव
मैपरमातागीतुपनाचाधहदा,तेपरमातागीअपनामुदािौधपनाचाधहदा,जेडाबडातेअनजानकमकरदाऐ;
अनसगनतअद्भुतगलाध:जेडाररतीउपरबरखाकरदाऐ,तेखेतर्उपरपानीभेजदाऐ:अयूब5:8-10
तूउिीअपनेहत्देकम्उपरराजसकपा;तूिारीचीजाधउदेपैर्हेठरखेकाऐ:िारेभेड्तेबैल,हाध,तेमैदान
देजानवर;हवादेपधिी,तेिमुधदरेदीमिसलकाध,तेजेसकशबीिमुधदरेदेरसेकोलागुजरेदेन।हेिाडेपभु,
तेरानाधिारीररतीचसकनाबडाऐ!भजनिधसहता8:6-9
ओहपशुएधआसैघाह्,तेमनुखदीिेवाआसैजडी-बूिीपैदाकरदाऐ,ताधजेओह्ररतीरमाधअनपैदाकरी
िकै;तेमनुखदेसदलगीखुशकरनेआलीशराब,तेउदेचेहरेगीचमकानेआलातेल,तेमनुखदेसदलगी
मजबूतकरनेआलीरोिी।भजनिधसहता१०४:१४-१५
जधगलगीखडोतेदेपानीचबदलीसदधदाऐ,तेिुकीजमीनगीपानीदेझरनेचबदलीसदधदाऐ।तेभूखेलोक्गी
उत्गैरौहदाऐ,ताधजेओह्रौहनेआसैइकशैह्रतैकारकरन;तेखेत्चबोओ,तेअधगूरदेबागलाओ,सजधदे
चफलपैदाहोईिकै।ओह़उन्गीबीआशीषसदधदाऐ,ताधजेओह़मतेिारेह़ोईजधदेन;तेउधदेमवेशीगीघट
नेईधहोनेदेग।भजनिधसहता१०७:३५-३८
चीधिीदेकोलजा,िुस;उदेरसेपरसवचारकरो,तेबुददमानबनो:सजिदेकोलकोईमागधदशधक,नारीदार,ते
कोईशािकनेईधऐ,गसमधक्चअपनाखानाउपलबकरोआधदीऐ,तेफिलचअपनाखानाकटाकरदीऐ।
नीसतवचन6:6-8
जेडागसमधक्चकटाकरदाऐ,ओहजानीपुपरऐ,लेकनजेडाफिलकिाईचिोधदाऐ,ओहशसममदाकरने
आलापुपरऐ।नीसतवचन10:5
जेडाअपनीजमीनदीखेतीकरदाऐ,ओहरोिीकनेतापहोग,लेकनजेडावरधलोक्देसपचेचलदाऐ,ओह
िमझहीनऐ।नीसतवचन12:11
गरीब्दीखेतीचमताखानाऐ,लेकनऐिाऐजेह्डानाकदीकमीदेकारणनषहोईजधदाऐ।नीसतवचन
13:23
सजत्बैलनेईधहोधदे,उत्पालनािाफऐ:परबैलदीताकतकनैमतीबढौतरीहोधदीऐ।नीसतवचन14:4

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
6
िुसठधडदेकारणजोतनेईधकरग;इिआि्तेओह़फिलकिाईचभीखमधगग,लेकनउिीसकशनेईऐ।
नीसतवचन20:4
मैआलसिक्देखेतरचतेिमझनेआहेमाह्नूदेअधगूरदेबागचचलीगेआ;तेसदखो,ओहिबकाधिेकने
उगकागेदाहा,तेसबिुएदेमुधहगीढकीलेताहा,तेपतरदीदीवारबीिूिीगेईही।उिबेलेमैसदखकातेउिी
ठीकिमझका,तेमैउिीसदखकातेसशकासमली।सफरीबीरोडीनीधद,रोडीनीधद,रोडीहतमोडिोनेआसै;ते
हसरकारबधदमनुखदेतपचतेरीकमी।नीसतवचन२४:३०-३४
तूअपनेभेड्दीहालतजाननेचमेहनतकरो,तेअपनेझुधड्गीखरीचालीसदखो।कीहकेरन-दौलतहमेशा
लेईनेईधऐ,तेकेमुकुिहरपीढीतकरसिकदाऐ?घािपकिहोधदीऐ,तेकोमलघाह्अपनेआपगीपकि
करदीऐ,तेपहाड्दीजडी-बूसिकाधकसटकाधहोईजधसदकाधन।मेढेतेरेकपडेतेबकारकाधखेतरदीकीमतन।तेतुधदे
कोलबकारक्दादुदअपनेखाने,अपनेघरैदेखानेतेअपनीकुसडक्देभरण-पोषणआसैपकाधपहोग।
नीसतवचन27:23-27
जेडाअपनीजमीनचखेतीकरदाऐ,उिीरोिीदीभरमारहोग,लेकनजेडाबेकारलोक्देसपचेचलदाऐ,
उिीगरीबीकाफीहोग।नीसतवचन28:19
ओहइकखेतरगीिमझीलैदीऐतेउिीखरीददीऐ,तेअपनेहत्देफलकनेअधगूरदीबागलाधदीऐ।
नीसतवचन31:16
तेररतीदाफाकदािार्दाऐ,राजाअपनेआपगीखेतरचिेवाकरदाऐ।उपदेशक5:9ऐ
मनुखदीिारीमेहनतउदेमुधहआसेऐ,तेसफरीबीभूखनेईधभरीजधदी।उपदेशक6:7ऐ
जेडाहवादापालनकरदाऐ,ओहबोनानेईधकरग;तेजेडाबादल्दाखालरखदाऐ,ओहफिलनेईकिग।
िवेरेअपनेबीजबोओ,तेशामगीअपनाहतनेईधरोको,कीजेतूनेईजानदाकेएकाओह,काओहदोनोधइक
जेहेभलाहोधगन।उपदेशक११:४,६ऐ
नबीलोग
तेतेरेकानतेरेसपचेइकगलिुनीलैनगे,“एरसाऐ,जदुधतुििजेपासेमुडदेओतेबाएधपािेमुडदेओ,
ताधएरसाऐ।”तुिचाधदीदेअपनेउकेरेदेमूसतधक्देढकनगीतेिोनेदीसपघलीदीमूसतधक्देआभूषणगीबी
अशुदकरो;तूउिीआखनाऐ,'इत्चलीजा।'सफरीओहतेरेबीजदीबरखादेग,सकतूजमीनचबोना।ते
ररतीदीपैदावारदीरोिी,तेओहमोिीतेभरपूरहोग,तेउिसदनतेरेमवेशीबडे-बडेचारागाहचचराधगन।
बैलतेजमीधगीकानकरनेआहेगरेबीिाफ-िुररेखानेगीखाधगन,जेह्डाफावडातेपधखेकनैदखचीगेदाऐ।
कशाकाह३०:२१-२४च
रनओतुिजेडेिारेपानीदेकधडेबोधदेओतेबैलतेगरेदेपैरउरेभेजदेओ।कशाकाह३२:२०ऐ
तेिुकीजमीनकुधडबनीजाह्ग,तेपािेदेजमीनपानीदेझरनेबनीजाधगन।कशाकाह३५:७ऐ

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
7
जेिरोिीनेईधऐ,उदेलेईतुिपैिेकीधखचधकरदेओ?तेजेडातापनेईधहोधदा,उदेआि्तेतुधदीमेहनत?मेरी
गलमननकनेिुनो,तेभलाखाओ,तेअपनीपाणमोिेचमसहोओ।कशाकाह५५:२ऐ
कीजेसजयाधबरखा,तेबफधिुगधरमाधऔधदीऐ,तेउत्नेईवापिऔधदीऐ,परररतीगीपानीसदधदाऐतेउिी
पैदाकरदाऐतेउिीकलीपैदाकरदीऐ,ताधजेओह्बीजदेईिकै,तेखानेआहेगीरोिीदेईिकैमैभेज
सदपा।कशाकाह५५:१०-११ऐ
कीहकेपभुकहदातेकतशलेमदेमनुख्गीएआखदाऐ,“अपनीपरतीजमीनगीतोसडकेकाधिेदेबीचनेईध
बोओ।”सकमधकाह4:3
पभुदावचनसफरीमेरेकोलआका,“मनुखदेपुपर,जदुधदेशमेरेउपरबडागैअपरारकरदेहोईपापकरग,
ताधमैउदेउपरअपनाहतफैलागा,तेउदीरोिीदीलाठीतोडीदेगा,तेउदेउपरअकालभेजीदेगा,तेउदे
चमनुखतेजानवरगीकटीदेगा:इजसकएल14:12-13
एह्बडीशैलसमटीचबडे-बडेपानीदेकधडेलाकागेदाहा,ताधजेओह्शाखाएधगीपैदाकरनतेफलदेईिकै,
ताधजेओह्इकअचीबेलबनीजा।इजसकएल17:8च
तेतुिउिदेशचरौहगे,जेडामैतुधदेपुरख्गीसदपाहा;तेतुिमेरेलोकओगे,तेमैतुधदापरमाताहोग।मैतुि्
गीबीतुधदीिारीअशुददक्रमाधबचाईलैना,तेमैरानगीपुकारगा,तेउिीबराना,तेतुधदेउपरकोईअकाल
नेईधपाना।तेमैबूह्िेदेफलतेखेतरदीपैदावारगीबरानाऐध,ताधजेतुि्गीगैर-जासतक्चअकालदीसनधदानेई
होग।सफरीतुिअपनेबुरेरसातेअपनेकम्गीकादकरगेजेडेनेकनेईधहे,तेअपनेअपरार्तेअपनेघासणत
कम्आसेअपनेआपगीघाणाकरगे।इजसकएल३६:२८-३१ऐ
रमधचअपनेआपगीबोओ,दकाचफिलकटो;अपनीपरतीजमीनगीतोडीओडो,कीजेपभुगीढूधढनेदा
िमाधऐ,जदूधतकरओहनेईधऔगतेतुधदेउपररमधदीबरखानेईधकरीदे।होशे10:12ऐ
तेमैतुि्गीतुधदेिारेशैहर्चदाधत्दीिाफ-िुररीतेतुधदेिार्राहर्चरोिीदीकमीसदपीऐ;तेमैतुधदेकोला
बरखारोकीसदपीऐ,सजिलैफिलकटनेचतैमीनेबाकीहे,तेमैइकशैहरउपरबरखाकरीसदपा,तेदूए
शैहरउपरबरखानेईकरीसदपा,तेइकिुकडाबरखाहोईगेआ,तेसजििुकडेउपरबरखाहोईही,ओह्
नेईधिुकीगेआ।इिआि्तेदो-तीननगरपानीपीनेआि्तेइकशैह़रेचभिकदेरेह़।लेकनओहतापनेईध
होईगे,सफरीबीतुिमेरेकोलनेईलौिीआए,पभुआखदाऐ।मैतुि्गीरमाकेतेफफूधदीकनेमारीओडेका,
जदुधतुधदेबागतेतुधदेअधगूरदेबागतेतुधदेअधजीरदेपेडतेतुधदेजैतूनदेपेडबरीगे,ताधताडदेकीडेउन्गीखाई
ल्देहे,ताधबीतुिमेरेकोलनेईलौिीगे,पभुआखदाऐ।मैतुधदेबीचसमसदेतरीकेकनेमहामारीभेजीऐ,ते
तुधदेजवान्गीमैतलवारकनेमारीओडेका,तेतुधदेघोडेगीलेईलेताऐ;तेमैतुधदेडेरेदीबदबूगीतुधदेनाकदे
िेदतकरपुजाकाऐ,सफरीबीतुिमेरेकोलनेईलौिीआए,पभुआखदाऐ।आमोि4:6-10च
हालाधसकअधजीरदाबूह्िादखलनानेईधऐ,तेबेल्चफलनेईधहोग;जैतूनदीमेहनतखतहोईजाग,तेखेतर्च
अननेईपैदाहोग;भेड्गीझुधडरमाधकटीसदपाजाग,तेझुधड्चकोईझुधडनेईधहोग,सफरीबीमैपभुचखुश
रौधह्गा,अपनेउदारदेपरमाताचखुशरौधह्गा।हबकू3:17-18च
केतुहानूअपनेसिलेदेघर्चरौहनेदािमाधऐ,तेएघरउजाडहोईगेदाऐ?इिआि्तेिेनाएधदाकहोवाए
आखदाऐ;अपनेरासेपरसवचारकरो।तुि्मताबोकाऐ,तेरोह्डी-मतीपैदाकीतीऐ;तुिखाधदेओ,लेकन

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
8
तुधदेकोलजादानेईधऐ;तुिपीधदेओ,लेकनपीनेकनेनेईधभरोचे;तुिकपडेपाधदेओ,लेकनकोईगरमनेईऐ;
तेजेडामजदूरीकमाधदाऐ,ओहउिीिेदआलेरैलेचपानेआसेमजदूरीकमाधदाऐ।िेनाएधदाकहोवाए
आखदाऐ;अपनेरासेपरसवचारकरो।हगी1:4-7च
कीवेबीजिमादहोग;बेलउिीफलदेग,तेजमीनउिीफलदेग,तेआकाशअपनीओिदेग;तेमैइि
लोक्देबचेदेलोक्गीइन्िार्चीज्गीअपनेकबेचबनाईदेगा।जकरकाह8:12च
तुििारेदिम्सहसेगीभधडारचलेईआओ,ताधजेमेरेघरैचखानाहोऐ,तेहनसमगीइिकनैपरखो,िेनाएधदा
पभुआखदाऐ,जेकरमैतुि्गीिुगधदीदखडसककाधनेईधखोलीधतेतुि्गीआशीषनेईधपाईधताधजेउिीगहण
करनेआसैइतनीजगहनेईधहोग।तेमैतुधदेआसैभककगीडाधिना,तेओहतुधदीजमीनदेफलगीनषनेईध
करग;नातेतुधदीबेलखेतरचिम्कोलापैह्गैअपनाफलदेग।तेिारेजासततुि्गीरनआखङन,कीके
तुिइकमनमोहकदेशओगे,िेनाएधदापभुआखदाऐ।मलाकी३:१०-१२ऐ
िुिमाचारदी
उिबेलेउनअपनेचेल्गीआखका,“फिलबडीऐ,लेकनमजदूररोडेन;इिलेईतुिफिलदेसामीकोला
पारधनाकरोकेओहअपनीफिलचमजदूरभेजे।मपी९:३७-३८च
उनउनेकनेदषा््चमतीिारीगलाधआखका,“सदखो,इकबोनेआलाबोनेआसेसनकलेदाहा;जदुधउन्ने
बोका,ताधरि्तेदेकधडेसकशबीजपेईगे,तेसचसडकाधआएतेउन्गीखाईल्देहे,तेसकशपररीलेराहर्उप्पर
पेईगे,सजत्र्उधदेचमतीसमटीनेईही,तेफौरनउगआए,कीजेउधदेचसमटीदीगहरीनेईही।तेजडनेईहोने
देकारणमुरझाईगे।तेसकशकाधिेदेसबचपेईगे;तेकाधिेउगदेतेउधदेगलाघोिदेरेह्,परदूएनेकजमीनच
पेईगे,तेसकशिौगुणा,कुिैिाठगुणा,कुिैतीिगुणाफलपैदाकीते।सजिदेिुननेदेकानहोन,ओह
िुनन।मपी१३:३-९ऐ
इकहोरदषाधतउनेकनेसदतेका,“िुगधदाराजिरिोधदेदानेदेिमानऐ,जेडामनुखनेअपनेखेतरचबोका
हा।मपी१३:३१-३२च
इिआि्तेउन्नेउन्गीग्लाका,“िच्चाईचफिलबडीऐ,लेकनमजदूररोडेगैन।लूका10:2ऐ
उनएदषाधतभीबोलेका;इकमनुखदेअधगूरदेबागचअधजीरदापेडलाकागेदाहा;तेओिनेओिदाफल
ढूधढका,लेकनकोईभीनेईपाका।उिबेलेउनअपनेअधगूरदेबागवानीगीआखका,“सदखो,इन्तैिाल्चमै
इिअधजीरदेपेडउपरफलढूधढनेआलाआध,तेकोईनेईधलबा;इिेजमीनगीकोधबोसझलकरदाऐ?उन
उिीजवाबसदपा,“पभु,इििालबीइिगीिोडो,जदूधतकरमैइिदेचारोधपासेखोदनातेगोबरनेईधपाना।
लूका१३:६-९ऐ
तुिनेईग्लाओकेचारमीनाबाकीन,तेफिलकिाईऔधदीऐ?सदखो,मैतुि्गीआखनाऐध,अपनीअकीध
उपरचुकीलैओ,तेखेतर्गीसदको;कीजेओह़फिलकटनेआि्तेपैह़लैगैगोरेह़न।तेजेडाफिल
कटदाऐ,ओहमजदूरीपाधदाऐ,तेअन्जीवनआसेफलकटाकरदाऐ,ताधजेबोनेआलातेफिलकिने
आलादोनोधसमसलएखुशहोन।कूहना४:३५-३६च

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
9
मैतुि्गीिचआखनाऐधजेकणकदाकणजदुधतकरजमीनचनेईधसडगीजधदातेमरदाऐ,ताधओहअकेला
रेईजधदाऐ;कूहना12:24
सजकाधगैओहजमीनउपरपुजे,उनेउत्कोकलेदीअगलगीदीही,तेउदेउपरमिसलकाधसबिाईकाधगेइकाध
तेरोिीसदकीगेई।कीशुनेउनेकनेआखका,“जेडीमिीतुिहनपकडीलेदेओ,उिीलेईआओ।”कूहना
२१:९-१०
सफरीबीओहअपनेआपगीगवाहीदेबगैरनेईिडीओडेका,तेभलासकपा,तेअि्गीिुगधरमाधबरखातेफल
देमौिमसदपे,तेिाढेसदल्गीखाने-पीनेतेखुशीकनेभरोचे।पेारतोधदेकाम14:17
सचसटकाध
लेकनमैएआखनाऐध,जेडारोडाबोधदाऐ,ओहरोडी-रोडीफिलबीकटीलैग;तेजेडाखूबबोधदाऐ,ओहबी
खूबफिलकटग।२कुारद्कोध९:६
तेपरमेिरेतुधदेउप्परिारेअनुगहगीभ़रोिाकरनेचिमरधऐ;ताधजेतुिहरइकभलाईदेकम्चिदाहर
चीज्चभरपूरीलैदेओउदारता,जेडीिाढेदारापरमातादाशुस्काअदाकरदीऐ।२कुारद्कोध९:८-११
तेअिभलाईकरनेचरकदेनेईहोचे,कीजेजेकरअिबेहोशनेईधहोचेताधठीकिम्उपरफिलकटीलैगे।
गलाती6:9ऐ
कीवेजदुधअितुधदेकन्नेहे,ताधअि्तुि्गीएह़आजासदपीहीकेजेकरकोईकमनेईकरनाचाधह़दा,तेनागै
खाऐ।२सरसलुनीसककोध३:१०
अपोस्फा
कीहकेसजयाधसकिानजमीनउपरमताबीजबोधदाऐ,तेमतेिारेबूह्िेलाधदाऐ,तेसफरीबीजेडीचीजअपने
िम्चअचाबोईजधदीऐ,ओहनेईधउपरचलीजधदी,तेनागैिबसकशजड्गीजड्गीजड्गी।ओह़िारेगै
उदारनेईह़न।२एसदा८:४१
सजयाधसकिानदाबीजनाशहोईजधदाऐ,जेकरओहनेईधचलीजधदातेठीकिम्उपरतेरीबरखानेईधपाधदी;जाध
जेकरमतीबरखाहोईजातेउिीनाशकरीओडदाऐ,ताधबीमनुखबीनाशहोईजधदाऐ,जेह्डातेरेहत्कनै
बनेदाऐ,तेतुधदीअपनीपसततपआखदेन,कीजेतूउदेिमानओ,सजिदेआसैतूिारीचीजाधबनाईऐ,ते
उिीसकिानदेबीजकनैतुलनाकीतीऐ।२एसदा८:४३-४४
उनसमगीजवाबसदपा,“सजयाधखेतरऐ,उयाधगैबीजबीऐ;सजयाधफुलहोधदेन,उयाधगैरधगबीहोधदेन;सजयाध
कमगारऐ,उयाधगैकमबीऐ;तेसजयाधसकिानअपनेआपगीऐ,उयाधगैउधदीखेतीबाडीबीऐ,कीजेओह
िधिारदािमाधहा।२एसदा९:१७
...कीजेघमधडचसवनाशतेमतीपरेशानीहोधदीऐ,तेअशीलताचिडनतेबडीकमीऐ,कीजेअशीलता
अकालदीमाधऐ।िोसबि4:13ऐ

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
10
इिआि्तेजवाननेिुगधदूतदेआजादेमताबकसकपा;तेमसिक्गीभुनदेगैओहखाईल्देहे,तेओहदोने
रसेचलीगे,जदूधतकरओहइकबतानेदेनेडेनेईधआईगे।िोसबि6:5ऐ
तेरनऐओहनपुधिक,जेडाअपनेहत्कनेकोईअरमधनेईधसकता,तेनागैपरमातादेखलाफबुरेकम्दी
कलनानेईधकीती,कीजेउिीसवशािदाखािवरदानसदपाजाग,तेउिीपभुदेमधदरचइकसवराितसदपी
जागजेह्डीउिीहोरबीमननेआहीऐ।िुलेमानदीबुदद३:१४
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
जेडाअपनीररतीदीखेतीकरदाऐ,ओहअपनेढेरगीबराग,तेजेडामहानमनुख्गीखुशकरदाऐ,उिी
अपरारदीमाफीसमलग।सिराक20:28ऐ
जदुधतूिारेखेतरचफलदाकीिमसपपाओ,तेअपनेभलाईउपरभरोिाकरदेहोईउिीअपनेबीजकने
बोओ।सिराक26:20ऐ
सफरीउनेअपनीजमीनगीशाधसतकनेजोतका,तेररतीनेउिीफलसदपा,तेखेतदेबूह्िेगीफलसदपा।१
मकासबकोध१४:८
अदनकीभूलगईसकताब्
इिकरीलोकअपनेआपगीखेतीबाडीतेसमटीदीखेतीचिमसपधतकरनालाजमीऐताधजेइिचालीउधदे
कोलफिल्दीभरपूरआपूसतधहोईिकै।इिचालीहरसकसदीखेतीबाडीकीतीजधदीऐतेपूरीउपरोतली
जमीनचमतीफिलकटीजधदीऐ।अरदसकादापत5:9-10
देहातीसजल्रमाधपलाकनकारकैतेशैह्रचबिनेकनैदेशदेलोक्खेतीबाडीगीबदनामीकरीसदपी:तेइि
करीउन्गीशैह्रचबिनेरमाधरोकनेआसैराजानेहुजारीकीताजेउन्गीबीिसदन्शामताइिचनेईध
रौहाचासहदा।अरदसकादापत5:13
इिआि्तेहेमेरेबचे,जनासनक्दीिुधदरतादाधाननेईदेओ,तेनागैउधदेकम्उपरअपनामनरखो;
लेकनपभुदेडरकनेसदलैकनेचलना,तेनेककम्चतेअधकनतेअपनेभेड्चमेहनतकरो,जदूधतकरपभु
तुि्गीइकपतीनेईधदेग,सजिीओह्चाह्नेन,ताधजेतुिमेरेजेह्डेदुखीनेईधहोओ।तबेन2:1दासनकम
खेतीबाडीआसैपीठझुकाओ,तेहरचालीदेखेतीबाडीचमेहनतकरो,तेरनवाददेकनैपभुगीवरदान
चढाओ।कीवेपभुतुि्गीररतीदेपैहलेफलकनेआशीषदेग,सजयाधउनेहासबलकोलालेइकैअजतकर
िारेपसवतलोक्गीआशीवाधदसदपाहा।कीहकेररतीदीचरबीदेसिवाहोरकोईसहसानेईधसदपागेदा,सजिदे
फलमेहनतकनेउबीजधदेन।कीजेिाढेसपताकाकूबनेसमगीररतीतेपैहेफलदेआशीष्कनैआशीवाधद
सदपा।इसाकर1:39-42दासनकम
मैपैह़लैिमुधदरेउप्परचलनेआलीनावबनाईही,कीजेपभुनेसमगीउिचिमझतेबुददसदपीही।तेमै
ओिदेसपचेइकपतवारउतारका,तेमैइकहोरिीरीलकडीदेिुकडेउपरइकपालफैलाका।तेमैउदेच
कधडेदेकधडेअपनेसपतादेघरैआसैमिसलकाधपकडदारेआ,जदूधतकरअिसमसनेईधपुजे।तेकरणादे
जारएमैअपनीकैचहरअजनबीकनेिाधझीकीती।तेजेकरकोईपरदेिी,जाधबीमार,जाधबुढाऐ,ताधमैमसिक्

खेतीबाडीदेबाइबलदेसिदाधत
मेहनतीकम्तेनागैखेतीबाडीकनैनफरतनेईधकरो,जेह्डीपरमातानेसनराधारतकीतीऐ।सिराक7:15ऐ
11
गीउबासलकेउिीठीकढधगैकनैिजाधदाहा,तेहरइकमाह्नूगीउधदेकनेदुखीहोईकेतेउधदेउपरदकाकरदे
होईिार्लोक्गीचढाईसदधदाहा।इिआि्तेपभुनेमिीपकडनेपरमसिक्दीभरमारकनेतापसकपा;की
वेजेडाअपनेपडोिीकनेिाधझाकरदाऐ,ओहपभुकोलाधमतासकशपाधदाऐ।पधजिालतकरमैमिसलकाध
पकडीलेताहातेहरइकमाह्नूगीदेईसदधदाहा,तेमेरेसपतादेिारेघरैआसैकाफीहा।तेगसमधक्चमची
पकडदाहा,तेिसदधक्चअपनेभाएधकनेभेड्गीपालदाहा।जबबुलन2:6-13दासनकम
Tags