Ppt upanisad materi agama Hindu new.pptx

kadeksuke529 0 views 17 slides Sep 28, 2025
Slide 1
Slide 1 of 17
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7
Slide 8
8
Slide 9
9
Slide 10
10
Slide 11
11
Slide 12
12
Slide 13
13
Slide 14
14
Slide 15
15
Slide 16
16
Slide 17
17

About This Presentation

Berisi tentang materi upanisad


Slide Content

OM SWASTYASTU

Kausitaki-Brahmana Upanisad MATERI

NAMA KELOMPOK Komang Unnimeily Indriani putri : 010 16 20 I Putu Murtiasa : 0101520 I Putu Prabhakara deva : 010 18 20 I Gusti Ketut Tantra : 0101 9 20

PENGERTIAN KAUSITAKI UPANISAD Kauûìtaki-Bràhmaóa Upaniûad yang juga disebut Kauûìtaki Upanisad bukan merupakan bagian dari Kauûìtaki Bràhmaóa yang terdiri dari 30 bab yang telah diturunkan kepada kita dan nama ini mungkin bisa dicari kalau kita menelusuri Àraóyaka yang membentuk bagian dari Upaniûad ini dan yang termasuk dalam susastra Bràhmaóa dari Åg Veda. 

FILSAFAT UPANISAD Ketika seorang manusia bicara dia tidak dapat bernafas ; inilah pengorbanan nafas kepada bicara . Dan ketika seorang manusia bernafas ia tidak bisa bicara ; inilah pengorbanan bicara kepada nafas . Inilah dua persembahan abadi tanpa henti manusia apakah dia bangun atau dia tidur . Inilah tiga puja dari Kausitaki sang penakluk segala ; Pada waktu matahari terbit dia berkata , " Engkau yang memberi kebebasan , bebaskan aku dari dosa-dosaku " . Pada waktu matahari ditengah-tengah perjalanan di sorga dia berkata , " Engkau yang berda di tempat tingi dan memberi kebebasan , taruhlah aku di tempat tinggi dan bebaskan aku dari dosa-dosa " . Pada waktu matahari terbenam dia mengucapkan sembahyang ini , " Engkau yang memberi kebebasan penuh , bebaskan aku sepenuhnya dari dosa-dosaku ."

Reinkarnasi Dan Ketidakterikatan Karena Pengetahuan Sloka: citro ha vai gàògyàyanir yakûyamàóa àruóiý vavre: sa ha putraý úvetaketum prajighàya yàjayeti; taý hàbhyàgatam papraccha, gautamasya putràsti saývåtaý loke yasmin mà dhàsyasi, anyatamo vàdhvà tasya, mà loke dhàsyasìti: sa hovàca nàham etad veda, hantàcàryam påcchànìti: sa ha pitaram àsàdya papraccha itìti mà pràkûìt katham pratibravaóìti: sa hovàca aham apy etan na veda, sadasy eva vayaý svàdhyàyam adhìtya haràmahe yan naá pare dadati, ehy ubhau gamiûyàva iti, sa ha samit-pàóiú citraý gàògyàyanim praticakrama upàyànìti: taý hovàca, brahmàrho’si, gautama, yo na mànam upàgàá ehi vyeva tvà jñapayiûyàmìti.

Jalan Ke Dunia Brahma Sloka : sa etaý deva-yànam panthànam àpadyàgni-lokam àgacchati, sa vàyu-lokam, sa varuóa-lokam, sa indra-lokam, sa prajàpati-lokam, sa brahma-lokam. tasya ha và etasya lokasyàro hrado muhùrtà yeûþihà vijarà nadìlyo våkûaá sàlajyam saýsthànam, aparàjitam àyatanam, indra-prajàpatì dvàra-gopau, vibhu-pramitam, vicakûaóàsandy amitaujaá paryaókaá, priyà ca mànasì, pratirùpà ca càkûuûì, puûpàóy àdàyàvayato vai ca jagàny ambàs’ càmbàyavìú càpsaraso’ mbayà nadyaá, tam itthaý-vid àgacchati, tam brahmà hàbhidhàvataá, mama yaúasà vijaràm và ayaý nadìm pràpan na và ayaý jarayiûyatìti.

Persamaan Dengan Àtman Yang Maha Tinggi Sloka: åtur asmy àrtavo’smy àkàúàd yoneá sambhùto bhàryàyai retaá, saývatsarasya tejo, bhùtasya bhùtasyàtmà, bhùtasya bhùtasya tvam àtmàsi, yas tvam asi so’ham asmi, tam àha ko’ham asmìti, satyam iti, brùyàt, kiý tad yat satyam iti, yad anyad devebhyaú ca pràóebhyaú ca tat sad, atha yad devàú ca pràóàú ca tat tyam, tad etayà vàcàbhivyàhriyate satyam iti, etàvad idaý sarvam idam sarvam asìty evainaý tad àha, tad etac chloke-nàbhyuktam.

Ajaran Praóa (Nafas-Hidup) Manunggal Dengan Brahma sloka: pràóo brahmeti ha smàha kauûìtakiá : tasya ha và etasya pràóasya brahmaóo mano dùtam, cakûur goptå, úrotraý saýúràvayitå, vàk pariveûþrì; sa yo ha và etasya pràóasya brahmaóo mano dùtaý veda dùtavàn bhavati, yas cakûur goptå goptåmàn bhavati yaá úrotraý saýúràvayitå saýúràvayitåmàn bhavati, yo vàcam pariveûþrìm pariveûþrìmàn bhavati, tasmai và etasmai pràóàya brahmaóa etàá sarvà devatà àyàcamànàya baliý haranti, evaý haivàsmai sarvàói bhùtàny ayàcamànàyaiva baliý haranti, ya evaý veda tasyopaniûan na yàced iti, tad yathà gràmam bhikûitvà’labhdhvopaviúen nàham ato dattam aúnìyàm iti, ta evainam uamantrayante ye purastàt pratyàcakûìran, eûa dharmo’yàcata bhavati, annadàs tv evainam upamantrayante, dadàma ta iti.

Yajna Àtman sloka: athàtaá samyamanaý pràtardanam àntaram agni-hotram ity àcakûate, yàvad vai puruûo bhàûate na tàvat pràóituý úaknoti, pràóaý tadà vàci juhoti, yàvad vai puruûaá pràóiti na tàvad bhàûitum úaknoti, vàcaý tadà pràóe juhoti, ete anante amåte àhutì jàgrac ca svapan ca santataý juhoti, atha yà anyà àhutayo’ntavatyas tàá karmamayyo hi bhavanti taddhasmaitat pùrve vidvàýso’gnihotraý na juhavàñcakruá.

Pujian Uktha sloka: uktham brahmeti ha smàha úuûka-bhåògàraá, tad åg ity upàsìta, sarvàói hàsmai bhùtàni úraiûþhyàyàbhyarcyante, tad yajur ity upàsìta, sarvàói hàsmai bhùtàni úraiûþhyàya yujyante, tat sàmety upàsìta, sarvàói hàsmai bhùtàni úraiûþhyàya sannamante, tac chrìr ity upàsìta, tad yaúa ity upàsìta, tat teja ity upàsìta, tad yathaitac chrìmattamam yaúasvitamaý tejasvitamam iti úastreûu bhavati, evaý haiva sa sarveûu bhùteûu úrìmattamo yaúasvitamas tejasvitamo bhavati ya evaý veda, tad etad aiûþikaý karma-mayam àtmànam adhvaryuá saýûkaroti, tasmin yajur-mayaý pravayati yajur-mayam åò-mayaý hotà åò-maye sàma-mayam udgàtà, sa eûa trayyai vidyàyàá atmaiûa u evaitad indrasyàtmà bhavati, ye evaý veda.

Pemujaan Setiap Hari Dari Matahari Sebagai Penghapus Dosa sloka: athàtaá, sarva-jitaá kauûìtakes trìóy upàsanàni bhavanti, sarva-jiddha sma kauûìtakir udyantam àdityam upatiûþhate yajñopavìtaý kåtvodakam ànìya triá prasicyodapàtraý vargo’si pàpmànam me våòdhìti, etayaivàvåtà madhye santam udvargo’si pàpmànàm ma udvåòdhìti, etayaivàvåtàstam yantaý saývargo’si pàpmànam me saývåòdhìti, tad yad ahoràtràbhyàm pàpam akarot saý tad våòkte, tatho evaivaý vidvàn etayaivàvåtàdityam upatiûþhate yad ahoràtràbhyàm pàpaý karoti, saý tad våòkte,

Pemujaan Bulan Baru Untuk Kemakmuran Sloka: atha màsi màsy amàvàsyàyàm våttàyàm paúcàc candramasaý dåúyamànam upatiûþhetaitayaivàvåtà harita-tåóe và pratyasyati, yan me susìmaý hådayaý divi candramasi úritam manye’ham màý tad vidvàýsam màhaý putryam aghaý rudam iti, na hy asmàt pùrvàá prajàá praitìti nu jàta-putrasyà-thàjàta-putrasyàpyàyasva sametu te saý te payàýsi sam u yantu vàjà yam àdityà aýúumàpyàyayantìti, etàs tisra åco japitvà màsmàkam pràóena prajayà paúubhir àpyàyayiûþhàá yo’smàn dveûþi yaý ca vayaý dviûmas tasya pràóena prajayà paúubhir àpyàyaya sva aindrìm àvåtam àvarta àdityasyàvåtam anvàvarta iti dakûióam bàhum anvàvartate.

Perwujudan Brahman Sloka: athàto daivaá parimara, etad vai brahma dìpyate yad agnir jvalati, athaitan mriyate yan na jvalati, tasyàdityam eva tejo gacchati vàyum pràóa: etad vai brahma dìpyate yad àdityo dåúyate’thaitan mriyate yan na dåúyate, tasya candramasam eva tejo gacchati vàyum pràóa; etad vai brahma dìpyate yac candramà dåúyate’thaitan mriyate yan na dåúyate, tasya vidyutam eva tejo gacchati vàyum pràóa; etad vai brahma dìpyate yad vidyud vidyotate’thaitan mriyate yan na vidyotate, tasya diúa eva tejo gacchati vàyum pràóaú tà và etàá sarvà devatà vàyum eva praviúya vàyau måtvà na måcchante: tasmàd eva punar udìrata ity adhidai-vatam; athàdhyàtmam.

Kesimpulan Kauûìtaki-Bràhmaóa Upaniûad yang juga disebut Kauûìtaki Upanisad bukan merupakan bagian dari Kauûìtaki Bràhmaóa yang terdiri dari 30 bab yang telah diturunkan kepada kita dan nama ini mungkin bisa dicari kalau kita menelusuri Àraóyaka yang membentuk bagian dari Upaniûad ini dan yang termasuk dalam susastra Bràhmaóa dari Åg Veda.

DISKUSI

Om santi , santi , santi om Sekian & Terima Kasih