स्त्रोतस.pptx ayurveda for life and health

AnkitBhardwaj874048 10 views 28 slides Sep 24, 2025
Slide 1
Slide 1 of 28
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7
Slide 8
8
Slide 9
9
Slide 10
10
Slide 11
11
Slide 12
12
Slide 13
13
Slide 14
14
Slide 15
15
Slide 16
16
Slide 17
17
Slide 18
18
Slide 19
19
Slide 20
20
Slide 21
21
Slide 22
22
Slide 23
23
Slide 24
24
Slide 25
25
Slide 26
26
Slide 27
27
Slide 28
28

About This Presentation

ayurveda


Slide Content

स्त्रोतस Deptt . Roga Nidan evam Vikriti Vigyan

निरुक्ति “स्त्रु-गतौ क्षरणे" धातु से 'तसि' प्रत्यय लगाने से ‘स्त्रोतस्' शब्द की निष्पत्ति होती है। आयुर्वेद में 'स्रोत' शब्द अयन (मार्ग) अर्थ में प्रयुक्त हुआ है।

पर्याय स्रोतांसि, सिराः, धमन्यः, रसायन्यः रसवाहिन्यः, नाड्यः, पन्थानः, मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति । ( च. वि. 5/9)

परिभाषा स्त्रवणात् स्त्रोतांसि ।च. सू. 30/12 स्रवणादिति रसादेरेव पोष्यस्य स्रवणात् ।।चक्रपाणि स्रोतासि खलु परिणाममापद्यमानानाम् धातुनाम् अभिवाहिनि भवन्त्ययनार्थेन । च.वि. 5/3 मूलात् खादन्तरं देहे प्रसृतं त्वभिवाहि यत् । स्त्रोतस्तदिति विज्ञेयम् सिराधमनिवर्जितम् ||सु . शा . 9 / 13 आकाशीयावाकाशानाम् देहे नामानि देहिनाम् । सिराः स्त्रोतांसि मार्गः ख घमन्यः ।।सु . शा . 9 (डल्हण)

स्वरुप स्वधातु समवर्णानि वृत स्थूलान्यणूनि च | स्त्रोतांसि दीर्घाण्याकत्या प्रतानसदृशानि च । च. वि. 5/24 मूलात् खादन्तर देहे प्रसृतं त्वभिवहि यत् । स्त्रोतस्तदिति विज्ञेयम् सिराधमनिवर्जितम् ।।सु.शा. 9/13 बिसानामिवा सूक्ष्माणि दूरं प्रविसृतानि च । द्वाराणि स्रोतसा देहे रसो यैरुपचीयते ।। अ.हृ. 3/46

संख्या आचार्य सुश्रुतानुसार- 11 Pairs आचार्य चरकानुसार - 13 But in the शारीर स्थान , आचार्य चरक mentioned आर्तववह. In the chapter of उन्माद निदान , आचार्य चरक also informed about the मनोवह स्त्रोतस . “दोषा प्रकपिता हृदयमुपसृत्य मनोवहानि स्त्रोतान्स्यावृत्य जनयन्त्यन्माद । ” In the chapter of अपस्मार चिकित्सा , आचार्य चरक also mentioned about बुद्धिवह स्त्रोतस which generally depends on Heart along with मनोवह स्त्रोतस . “ तेरावृताना हृत्योतोमनसाम् प्रबोधनम्..........”

संख्या “ यावन्तः पुरुषे मूर्तिमन्तो भावविषेशास्तावन्त एवास्मिन् स्त्रोतसाम्प्रकारविशेषा ।। च. वि. 5/   अंतर्मुख स्त्रोतस आचार्य चरकानुसार- 1 3 स्त्रोतस आचार्य सुश्रुतानुसार - 11 pair बहिर्मुख स्त्रोतस आचार्य चरकानुसार मलायन- 9 आचार्य सुश्रुतानुसार द्वार- 9 आचार्य शारंधरनुसार रंध्र- M – 10 ,F - 13 योगवहानि योगान् द्रव्यान् वहन्ति इति योगवाही । सु. सूक्ष्म Innumerable स्थूल Gross Numerable

प्रकार आचार्य चरक अनुसार:- 1. प्राणवह 2. उदकवह 3. अन्नवह 4. रसवह 5. रक्तवह 6. मांसवह 7. मेदोवह 8 . अस्थिवह 9. मज्जावह 10. शुक्रवह 11. मूत्रवह 12. पुरीषवह 13. स्वेदवह आचार्य सुश्रुत अनुसार:- 1. प्राणवह 2. अन्नवह 3. उदकवह 4. रसवह 5. रक्तवह 6. मांसवह 7. मेदोवह 8. शुक्रवह 9. मूत्रवह 10. पुरीषवह 11. आर्तववह

बहिर्मुख स्त्रोतस आचार्य शारंधर अनुसार these are रंध्र of body and given 10 in no. नासा नयन कर्णानाम् द्वे द्वे रन्ध्रे प्रकीर्तिते । मेहनापान वक्श्राणाम् एकैकम् रन्ध्रमुच्यते ।। दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणा विदु: स्त्रीणां त्रीण्यधीकानि स्युः स्तनयोर्गर्भवत्यन: ।। सूक्ष्मच्छिद्राणि चान्यानि मतानि त्वचि जन्मिनाम् ।। शा. पूर्व 5/64,66 आचार्य जीवक अनुसार in his शारीर-विचय शारीर, बहिर्मुख स्त्रोतस are सूक्ष्म स्त्रोतस and others are महान स्त्रोतस i.e. स्त्रोतांसि द्विविधण्याहु: सूक्ष्माणि च महान्ति च महान्ति नवजानीयात द्वे चाध: सप्त चोपरि नाभिश्चरोमकूपाश्च सूक्ष्मस्त्रोतांसि निर्दिर्षेत् आचार्य सुश्रुतानुसार in his शारीर स्थान 5 th अध्याय these openings are termed as “ द्वार ”. It is 9 in numbers in case of male and 12 in case of female.

स्त्रोतस के मूल (च.वि.-5/7-8) (सु.शा. 9/12) स्त्रोतस चरक संहिता सुश्रुतसंहिता प्राणवह स्त्रोतस हृदयं मूलं महास्त्रोतसश्च हृदयं रसवहिन्यश्च धमन्य: उदकवह स्त्रोतस तालुमूलं क्लोम च तालु मूलं क्लोम च अन्नवह स्त्रोतस आमाशय मूलं वामपाश्र्वम् च आमाशयो अन्नवहिन्यश्च धमन्य: रसवह स्त्रोतस हृदयं मूलं दश च धमन्य: A हृदयं रसवहिन्यश्च धमन्य: रक्तवह स्त्रोतस यकृन्मूलं प्लीहा च यकृत प्लीहानौ रसवाहिन्यश्च धमन्य: मांसवह स्त्रोतस स्नायुर्मूलं त्वक् च स्नायुत्वचं रक्तवाहाश्च धमन्य:

स्त्रोतस चरक संहिता सुश्रुत संहिता मेदोवह स्त्रोतस वृक्कौ मूलं वपावहनं च कटिवृक्कौ च शुक्रवह स्त्रोतस वृषणौ मूलं शेफश्च स्तनौवृषणौ च मूत्रवह स्त्रोतस वस्तिर्मूल वक्षणौच वस्तिमेढ च पुरीषवह स्त्रोतस पक्वाशय मूलं स्थूलगुदम् च पक्वाशय गुदम् च अस्थिवह स्त्रोतस मेदो मूल जघनं च मज्जावह स्त्रोतस अस्थिनि मूलं सन्धयश्च स्वेदोवह स्त्रोतस मेदो मूलं लोमकूपाश्च आर्तववह स्त्रोतस गर्भाशय आर्तव वाहिन्यश्च धमन्यः

स्त्रोतो दुष्टि के सामान्य कारण आहारश्चविहारश्च यः स्याद्दोषगुणैः सम: | धातुभिर्विगुणश्चापि स्त्रोतासाम् स प्रदूषकः ।।(च. वि. 5/23)

स्त्रोतो दुष्टि के सामान्य लक्षण अतिप्रवृत्ति: संगो वा सिराणाग्रन्थयोऽपि वा । विमार्गगमनं चापि स्रोतसाम् दुष्टिलक्षणम् ।। (च. वि. 5/23)

प्राणवह स्त्रोतस दुष्टि के कारण क्षयात् संधारणाद्रौक्ष्याद् व्यायामात् क्षुधितस्य च । प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणे ।। च. वि. 5/10 दुष्टि के लक्षण अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णम् वा सशब्द शुलमुच्छवसन्तं दृष्ट्वा प्राणवहान्यस्य स्त्रोतासि प्रदुष्टानीति विद्यात्। च. वि. 5/7 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्याक्रोशनविनमन मोहन भ्रमण वेपनानि मरणम् वा भवति । सु. शा.- 9/12 चिकित्सा प्राणोवहानाम् दुष्टानाम् श्वासिकी क्रिया || च. वि.- 5/26 व्याधियां श्वास, कास, हिक्का, राजयक्ष्मा, क्षतक्षीण,शोष, हृदयरोग, स्वरभेद, हृच्छुल, हृदयाभिघात, पार्श्वशूल

उदकवह स्त्रोतस दुष्टि के कारण औष्यादामादायात् पानादतिशुष्कान्नसेवनात् | अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात् || च. वि. 5/11 दुष्टि के लक्षण जिव्हाताल्वोष्ठ क्लोमशोषम् पिपासाम् चाति प्रवृद्धाम् दुष्टोदकवहान्यस्य स्त्रोतासि प्रदुष्टानीति विद्यात्। च. वि. 5/10 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य पिपासा सद्योमरणम् च । सु. शा. 9/12 चिकित्सा उदकवहानां दुष्टानां तृष्णोपशमनीक्रिया । च. वि. 5/26 व्याधियां अतिसार, तृष्णा, प्रवाहिका, विसूचिका, जलोदर

अन्नवह स्त्रोतस दुष्टि के कारण अतिमात्रस्य चाकाले चाहितस्य च भोजनात्। अन्नवाहिनि दुष्यन्ति वैगुण्यात् पावकस्य च ।। च. वि. 5/12 दुष्टि के लक्षण अनन्नभिलाषणमरोचकविपाकौ छर्दि च दृष्टवा अन्नवहान्यस्य स्त्रोतासि प्रदुष्टानीति विद्यात् || च. वि. 5/7 स्त्रोतोविद्ध के लक्षण तत्र विद्धरस्याध्यमानं शुलोऽन्नद्वेषश्छर्दी: पिपासाऽऽध्यं मरणम् च। सु. शा. 9/12 चिकित्सा अन्नवहानाम् दुष्टानां आम प्रदोषिकी क्रिया| च. वि. 5/25 व्याधियां छर्दि, अम्लपित, अजीर्ण, अरूचि, गुल्म, अग्निमांद्य, अनाह, आध्मान, आटोप, ग्रहणी दोष, भस्मक, अन्नद्रवशूल, परिणामशूल, उदर रोग

रसवह स्त्रोतस दुष्टि के कारण गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्। रसवाहिनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात् । च. वि. 5/12 दुष्टि के लक्षण आश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता । हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः । पाण्डुत्वं स्रोतसाम् रोध: क्लैब्यं साद कृशाङ्गता ।। नाशो आग्नेरयथाकालं बलय: पलितानि च ।। च. सू. 28/9-10 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य शोष: प्राणवहविद्धवच्च मरणं च । तत्र विद्धस्याक्रोशन विमनममोहनभ्रमवेपनानिमरण वा भवति । सु. शा. 9/12 चिकित्सा रसजानाम् विकाराणा सर्वलन्घनमौषधम् | च. सू. 28/25 व्याधियां आमवात, मद-मदात्यय, शोथ, पाण्डु, ज्वर

रक्तवह स्त्रोतस दुष्टि के कारण विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च। रक्तवाहीनि दुष्यन्ति भजताम् चातपानलौ ||च. वि. 5/14 दुष्टि के लक्षण कुष्ठवीर्सपपिडकारक्तपित्तमसृग्दर: । गुदमेढास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः ।। नीलिका कामला व्यंग: पिप्लवस्तिलकालका: | दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम् । रक्तप्रदोषश्च जायन्ते .... च. सु. 28/11-12 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य श्यावाङ्गता ज्वरोदाह: पाण्डुता शोणितागमनं रक्तनेत्रता । सु. शा. 9/12 चिकित्सा कुर्याच्छोणितरोगेषु रक्तपित्तहरीम् क्रियाम्। विरेकमुपवासं च स्रावणं शोणितस्य च।। च. सू. 24/18 व्याधियां रक्तगत वात, रक्तपित, दाह, कामला, कुम्भ कामला, हलीमक

मांसवह स्त्रोतस दुष्टि के कारण अभिष्यन्दिनि मोज्यानि स्थूलानि च गुरूणि च । मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा ।। च. वि. 5/15 दुष्टि के लक्षण अधिमांसार्बुदम् कीलं गलशालूकशुण्डिके । पूतिमांसालजीगण्डगण्डमालोपजिव्हिका: । विद्यान् मांसाश्रयान ......... ।। च. सू. 28/13-14 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य श्वयथुर्मांसशोष: सिराग्रन्थयो मरणं च । सु. शा. 9/12 चिकित्सा मांसजानाम् तु संशुद्धि: शस्त्रक्षाराग्निकर्म च । च. सू. 28/26 व्याधियां गलशालुक, अलजी, गलगंड, गण्डमाला, उपजिव्हिका

मेदवह स्त्रोतस दुष्टि के कारण अव्यायामदिवास्वप्नान्मेद्यानां चातिभक्षणात्। मेदोवाहीदिनि दुष्यन्ति वारुण्याश्चातिसेवनात् || च. वि. 5/16 दुष्टि के लक्षण मेद: संश्रयास्तु| प्रचक्ष्महे निन्दितानि प्रमेहाणाम् पूर्वरूपाणि यानि च ।। च. सू. 28/15 प्रमेह पूर्वरूप- त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति; तद्यथा-जटिलीभावं केशेषु, माधुर्यमास्य, करपादयो: सुप्तादाहौ, मुखतालुकण्ठशोषम् पिपासाम्, आलस्यं, मलकाये, कायच्छिद्रेषुपदेहं, परिदाहं सुप्त्ताम् चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां, तन्द्रां च सर्वकालमिति ॥ च. नि. 4/47 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य स्वेदागमनं स्निग्धङ्गता तालुशोष: स्थूलता शोफ: पिपासा च | सु. शा. 9/12 चिकित्सा वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च । रूक्षोष्ण बस्तयस्तीक्षणा रूक्षाण्युद्वर्तनानि च। च. सू. 21/21,22 व्याधियां प्रमेह, मेदोरोग

अस्थिवह स्त्रोतस दुष्टि के कारण व्यायामात् अतिसंक्षोभादस्थ्नामतिविघट्टनात् । अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात् ।। च. वि. 5/17 दुष्टि के लक्षण अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता । केशलोमनखश्मश्रुदोषाश्चास्थि प्रदोषजा: ।। च. सू. 28/16 चिकित्सा अस्थ्याश्रयाणां व्याधिनाम् पंचकर्माणि भेषजम् । वस्तय: क्षीरसर्पीषि तिक्तकोपहितानि च।। च. सू. 28/27 व्याधियां सन्धिवात, दन्तरोग

मज्जावह स्त्रोतस दुष्टि के कारण उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात् । | मज्जवाहीनिदृष्यन्ति विरुद्धानां च सेवनात् ।। च. वि. 5/18 दुष्टि के लक्षण रूक् पर्वणाम् भ्रमो मूर्छा दर्शनं तमसस्तथा । अरूषां स्थूलमूलानां पर्वजानां च दर्शनम् ।। च. सू. 28/17 चिकित्सा मज्जशुक्रसमुत्थानामौषधम् स्वादुतिक्तकम् ।। अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ।। च. सू. 28/28 व्याधियां भ्रम, मूर्च्छा

शुक्रवह स्त्रोतस दुष्टि के कारण अकालयोनिगमनान्निपग्रहादतिमैथुनात् । शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा । च. वि. 5/19 दुष्टि के लक्षण शुक्रस्य दोषात्क्लैब्यमहर्षणम्। रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते । न चास्य जायते गर्भः पतति प्रस्त्रवत्यपि । शुक्रं हि दुष्टम् सापत्यं सदारं बाधते नरं ।। च. सू. 28/18-19 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्य क्लीबता चिरात्प्रसेको रक्तशुक्रता च । सु. शा. 9/12 चिकित्सा मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् ।। अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ।। च. सू. 28/27 व्याधियां क्लैब्य, बन्ध्यता, उपदंश, फिरंग, पूयमेह

मूत्रवह स्त्रोतस दुष्टि के कारण मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात् || मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च | च. वि. 5/20 दुष्टि के लक्षण प्रदुष्टानां तु खल्वेषामिदम् विशेष विज्ञानं भवति, तद्यथा अतिसृष्टमतिबद्धम् प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तम् दृष्टवा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानिति विद्यात् ।। च. वि. 5/7 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्यानद्धवस्तिता मूत्रनिरोधः स्तब्धमेद्रता च| सु. शा. 9/12 चिकित्सा मूत्रवहानाम् चिकित्सा मूत्र कृच्छ्रकी । च. वि. 5/27 व्याधियां मूत्राघात, मूत्रकृच्छ, अश्मरी

पुरीषवह स्त्रोतस दुष्टि के कारण सन्धारणादत्यशनादजीर्णाध्यशनात्तथा । | वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च ।। च. वि. 5/21 दुष्टि के लक्षण प्रदुष्टानां तु खल्वेषामिदं विशेष विज्ञानं भवति, तद्यथा-कृक्ष्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यश्च स्रोतांसि प्रदुष्टानीति विद्यात् ।। च. वि. 5/7 स्त्रोतोविद्ध के लक्षण तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता च | सु. शा. 9/12 चिकित्सा विट् वहानाम् चिकित्सा अतिसारिकी । च. वि. 5/27 व्याधियां अलसक, विलम्बिका, विबन्ध, उदावर्त, कृमि रोग, अर्श रोग

स्वेदवह स्त्रोतस दुष्टि के कारण व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् । स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा || च. वि. 5/22 दुष्टि के लक्षण प्रदुष्टानाम् तु खल्वेषामिदम् विशेष विज्ञानं भवति, तद्यथा अस्वेदनमतिसवेदननं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्ष च दृष्ट्वा स्वेदवहान्यश्च स्रोतासि प्रदुष्टानीति विद्यात्।। च. वि. 5/7 चिकित्सा स्वेदवहानाम् कार्या तथा ज्वर चिकित्सिकी ।। च. वि. 5/27 व्याधियां कुष्ठ, प्रमेह, स्थौल्य, विर्सप, रक्तपित, दाह, शीतपित,कोथ

आर्तववह स्त्रोतस दुष्टि के कारण मिथ्याचारेण ता: स्त्रीणाम् प्रदुष्टेनार्तवेन च A जायन्ते बीजदोषाच्च दैवच्च श्रुणु ता: पृथक् AA च. चि. 30/8 याऽत्यर्थं सेवते नारी लवणाम्लगुरुणि च । कटूत्यथ विदाहीनि स्निग्धानि पिशितानि च ॥ ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि । शुक्तमस्तु सुरादीनि ..... 30/205-208 स्त्रोतोविद्ध के लक्षण तत्र विद्धायां बन्ध्यात्वं मैथुनासहिष्णुत्वमार्तवनाशश्च|| सु. शा. 9/12 चिकित्सा दुष्ट आर्तव एवं योनि व्यापद वत । व्याधियां नपुंसकता, बंध्यापन, आर्तवनाश

धन्यवाद|
Tags