अ आ कारात् – in the end of पूर्वपद अ or आ should be there. इक् परे – starting letter of उत्तरपद should be इक् (इ, उ, ऋ,लृ) गुणः – गुणवर्णः (अ, ए, ओ) ( according to अदेङ्गुणः सूत्रम्) एकादेशः - .......
अदेङ्गुणः अत् एङ् च गुणसंज्ञः स्यात् । अ , ए and ओ these are गुण letters.
उरण्-रपरः अ आकारात् ऋ भवति चेत् एकादेशः रपरः एव भवति । अ आकारात् – in the end पूर्वपद अ or आ ऋ भवति चेत् – if ऋ is in the starting letter of उत्तरपद एकादेशः रपरः भवति – एकादेश will be with र्
पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ऋ गुणः ` अर् ’ एकादेशः भवति अ एकादेश will be with र् अर्
पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ऋ महा + ऋषिः गुणः अ एकादेशः भवति will be with र् अर् मह् अर् षिः महर्षिः
अ आ कारात् – in the end of पूर्वपद अ or आ should be there. एचि परे – starting letter of उत्तरपद should be एच् (ए,ओ, ऐ, औ) वृद्धिः – वृद्धिवर्णः (आ, ऐ, औ) ( according to वृद्धिरादैच् सूत्रम्) एकादेशः - .......
वृद्धिरादैच् आत् ऐच् च वृद्धिसंज्ञः स्यात् । ऐ and औ - these are वृद्धि letters.
एचः = in the place of एच् (ए, ओ, ऐ, औ) प्रत्याहार letters क्रमात् = respectively अय् अव् आय् आव् आदेशाः स्युः = these will be come अचि = when first letter of उत्तरपद is अच् ( vowels )
पदान्तात् = in the end of पूर्वपदम् एङः = letters of एङ् प्रत्याहार (ए ओ) should be there. अ परे= अ should be in the starting point of उत्तरपद पूर्वरूपम् = previous letter एकादेशः स्यात् = ......