SANDHI PRAKARANAM SWARA SANDHI TYPES (vraddi sandhi etc)

manjunathbhat23 311 views 47 slides Feb 13, 2024
Slide 1
Slide 1 of 47
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7
Slide 8
8
Slide 9
9
Slide 10
10
Slide 11
11
Slide 12
12
Slide 13
13
Slide 14
14
Slide 15
15
Slide 16
16
Slide 17
17
Slide 18
18
Slide 19
19
Slide 20
20
Slide 21
21
Slide 22
22
Slide 23
23
Slide 24
24
Slide 25
25
Slide 26
26
Slide 27
27
Slide 28
28
Slide 29
29
Slide 30
30
Slide 31
31
Slide 32
32
Slide 33
33
Slide 34
34
Slide 35
35
Slide 36
36
Slide 37
37
Slide 38
38
Slide 39
39
Slide 40
40
Slide 41
41
Slide 42
42
Slide 43
43
Slide 44
44
Slide 45
45
Slide 46
46
Slide 47
47

About This Presentation

In this swara sandhi types like vraddi sandhi etc sandhis are explained


Slide Content

सन्धिः

गुणसन्धिः पाणिनिसूत्रम् “आद् गुणः” वृत्तिः – अ आ कारात् इक् परे गुणः एकादेशः स्यात् ।

अ आ कारात् – in the end of पूर्वपद अ or आ should be there. इक् परे – starting letter of उत्तरपद should be इक् (इ, उ, ऋ,लृ) गुणः – गुणवर्णः (अ, ए, ओ) ( according to अदेङ्गुणः सूत्रम्) एकादेशः - .......

अदेङ्गुणः अत् एङ् च गुणसंज्ञः स्यात् । अ , ए and ओ these are गुण letters.

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + इ/उ/ऋ/लृ गुणः (अ, ए or ओ) एकादेशः भवति

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + इ गुणः ` ए ’ एकादेशः भवति उत्पत्तिस्थान of अ - कण्ठः उत्पत्तिस्थान of इ – तालुः उत्पत्तिस्थान of ए - कण्ठतालुः

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + इ कफश्च + इति गुणः ` ए ’ एकादेशः भवति कफश्चेति

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + इ महा + इन्द्रः गुणः ` ए ’ एकादेशः भवति महेन्द्रः

सुरेशः विषेणेव दग्धाश्चेह महेशः नेक्षेत

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + उ गुणः ` ओ ’ एकादेशः भवति उत्पत्तिस्थान of अ - कण्ठः उत्पत्तिस्थान of उ – ओष्ठम् उत्पत्तिस्थान of ओ - कण्ठोष्ठम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + उ आयुर्वेद + उपदेशेषु गुणः ` ओ ’ एकादेशः भवति आयुर्वेदोपदेशेषु

तीष्णोष्णम् गुणोत्कर्षात् ग्रहोर्ध्वाङ्ग हीनोपकरणम् प्रोत्फुल्लकमलोज्वलाः

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ऋ गुणः ` अर् ’ एकादेशः भवति उत्पत्तिस्थान of अ - कण्ठः

उरण्-रपरः अ आकारात् ऋ भवति चेत् एकादेशः रपरः एव भवति । अ आकारात् – in the end पूर्वपद अ or आ ऋ भवति चेत् – if ऋ is in the starting letter of उत्तरपद एकादेशः रपरः भवति – एकादेश will be with र्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ऋ गुणः ` अर् ’ एकादेशः भवति अ एकादेश will be with र् अर्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ऋ महा + ऋषिः गुणः अ एकादेशः भवति will be with र् अर् मह् अर् षिः महर्षिः

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ +ऋ देश + ऋतु देश् अ +ऋ तु गुणः ` अर् ’ एकादेशः भवति देश अर् तु देशर्तु

वृद्धिसन्धिः पाणिनिसूत्रम् “वृद्धिरेचि” वृत्तिः – अ आ कारात् एचि परे वृद्धिः एकादेशः स्यात् ।

अ आ कारात् – in the end of पूर्वपद अ or आ should be there. एचि परे – starting letter of उत्तरपद should be एच् (ए,ओ, ऐ, औ) वृद्धिः – वृद्धिवर्णः (आ, ऐ, औ) ( according to वृद्धिरादैच् सूत्रम्) एकादेशः - .......

वृद्धिरादैच् आत् ऐच् च वृद्धिसंज्ञः स्यात् । ऐ and औ - these are वृद्धि letters.

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ए/ओ/ऐ/औ वृद्धिः ( ऐ or औ) एकादेशः भवति

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ए/ऐ वृद्धिः ` ऐ ’ एकादेशः भवति उत्पत्तिस्थान of अ - कण्ठः उत्पत्तिस्थान of ए/ऐ – कण्ठतालुः उत्पत्तिस्थान of ऐ - कण्ठतालुः

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ए/ऐ आरोग्य + एककारणम् वृद्धिः ` ऐ ’ एकादेशः भवति आरोग्यैककारणम्

तथैव तेनैव सहसैव चैतेषां एकैकम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ओ/औ वृद्धिः ` औ ’ एकादेशः भवति उत्पत्तिस्थान of अ - कण्ठः उत्पत्तिस्थान of ओ/औ – कण्ठोष्ठम् उत्पत्तिस्थान of औ - कण्ठोष्ठम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ अ/आ + ओ/औ परम + औषधम् वृद्धिः ` औ ’ एकादेशः भवति परमौषधम्

मनोदोषौषधम् सर्वौषध महौदार्यम् महौत्सुक्यम्

Special situation of वृद्धि “प्र-वत्सतर-कम्बल-वसन-ऋण-दशानाम् ऋणे” पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ = एकादेशः प्र + वत्सतर + कम्बल + = वृद्धिः वसन + ऋण + दश + ऋणम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ उक्तश्ब्दाः + ऋणम् प्र + ऋणम् वृद्धिः ` आर् ’ एकादेशः भवति ( according to उरण् परः सूत्रम् , एकादेश will be with र्) प्रार्णम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ उक्तश्ब्दाः + ऋणम् वत्सतर + ऋणम् गुणः ` आर् ’ एकादेशः भवति वत्सतरार्णम्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ उक्तश्ब्दाः + ऋणम् कम्बल + ऋणम् वसन + ऋणम् ऋण + ऋणम् दश + ऋणम्

महौत्सुक्यम् दृष्टवैतत् उपैति सुखार्तः द्वितियैकवचनम् तस्यौदनः अक्षौहिणि प्रैषः

अयवादेशसन्धिः (यान्तवान्तादेशसन्धिः) पाणिनिसूत्रम् “एचोऽयवायावः” वृत्तिः – एचः क्रमात् अय् अव् आय् आव् आदेशाः स्युः अचि परे ।

एचः = in the place of एच् (ए, ओ, ऐ, औ) प्रत्याहार letters क्रमात् = respectively अय् अव् आय् आव् आदेशाः स्युः = these will be come अचि = when first letter of उत्तरपद is अच् ( vowels )

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ = आदेशः ए + = अय् ओ + = अव् ऐ + = आय् औ + = आव् अच्

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ ए + अच् = अय् हरे + इह हर् ए + इह हर् अय् + इह हरय् + इह हरयिह

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ ओ + अच् = अव् गुरो + एहि गुर् ओ + एहि गुर् अव् + एहि गुरव् + एहि गुरवेहि

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ ऐ + अच् = आय् नै + अकः न् ऐ + अकः न् आय् + अकः नाय् + अकः नायकः

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ औ + अच् = आव् अष्टौ + अङ्गानि अष्ट् औ + अङ्गानि अष्ट् आव् + अङ्गानि अष्टाव् + अङ्गानि अष्टावङ्गानि

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ औ + अच् = आव् दोषौ + उदाहृतौ दोष् औ + उदाहृतौ दोष् आव् + उदाहृतौ दोषाव् + उदाहृतौ दोषावुदाहृतौ

पूर्वरूपसन्धिः पाणिनिसूत्रम् “एङः पदान्तादति” वृत्तिः – पदान्तात् एङः अ परे पूर्वरूपम् एकादेशः स्यात् ।

पदान्तात् = in the end of पूर्वपदम् एङः = letters of एङ् प्रत्याहार (ए ओ) should be there. अ परे= अ should be in the starting point of उत्तरपद पूर्वरूपम् = previous letter एकादेशः स्यात् = ......

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ = आदेशः ए + अ = एऽ ओ + अ = ओऽ

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ ए + अ = एऽ ते + अ ग्निवेशादिकान् त् ए + अ ग्निवेशादिकान् त् एऽ ग्निवेशादिकान् तेऽग्निवेशादिकान्

क्रियतेऽष्टाङ्गहृदयम् तेऽन्तमध्यादिगाः वक्ष्यतेऽध्यायसङ्ग्रहः आमाहयेऽलसीभूतः शीतेऽग्र्यम् वृष्टिघर्मेऽल्पम् जीर्णेऽपि समानेऽपि

पूर्वपदस्य अन्ते + उत्तरपदस्य आदौ ओ + अ = ओऽ नमो + अस्तु नम् ओ + अ स्तु नम् ओ ऽ स्तु नमोऽस्तु

सोऽश्वितौ सोऽत्रिपुत्रादिकान् योऽपूर्ववैद्याय तेभ्योऽतिविप्रकीर्णेभ्यः व्यापिनोऽपि साध्योऽसाध्य शिशिरोऽथ स्नातोऽनुलिप्तः
Tags