SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)

VivekaNand384 90 views 44 slides Jul 26, 2020
Slide 1
Slide 1 of 44
Slide 1
1
Slide 2
2
Slide 3
3
Slide 4
4
Slide 5
5
Slide 6
6
Slide 7
7
Slide 8
8
Slide 9
9
Slide 10
10
Slide 11
11
Slide 12
12
Slide 13
13
Slide 14
14
Slide 15
15
Slide 16
16
Slide 17
17
Slide 18
18
Slide 19
19
Slide 20
20
Slide 21
21
Slide 22
22
Slide 23
23
Slide 24
24
Slide 25
25
Slide 26
26
Slide 27
27
Slide 28
28
Slide 29
29
Slide 30
30
Slide 31
31
Slide 32
32
Slide 33
33
Slide 34
34
Slide 35
35
Slide 36
36
Slide 37
37
Slide 38
38
Slide 39
39
Slide 40
40
Slide 41
41
Slide 42
42
Slide 43
43
Slide 44
44

About This Presentation

DHATU ROOP AVM SHABD ROOP


Slide Content

I अहम् Pronoun –First person, singular
We वयम् Pronoun –First person, plural
You (Singular) त्वम् Pronoun –Second person, singular
You (plural) यूयम् Pronoun –Second person, plural
He सः Pronoun –Third person, masculine, singular
She सा Pronoun –Third person, feminine, singular
It तत् Pronoun –Third person, neuter, singular
They (masculine) ते Pronoun –Third person, masculine, plural
They (feminine) ताः Pronoun –Third person, feminine, plural
They (neuter) तानि Pronoun –Third person, neuter, plural

I go. अहं गच्छानम। मैं जाता ह ूँ ।
We go. वयं गच्छामः । हम जाते हैं ।
You (Singular) go.त्वं गच्छनस । तुम जाते हो ।
You (plural) go.यूयं गच्छथ । तुम सब जाते हो ।
He goes. सः गच्छनत ।वह जाता है ।
She goes. सा गच्छनत ।वह जाती है ।
It goes. तत् गच्छनत । यह जाता है ।
They (masculine) go.ते गच्छनतत । वे (पुं.) जाते हैं ।
They (feminine) go.ताः गच्छनतत ।वे (स्त्री.) जाती हैं।
They (neuter) go.तानि गच्छनतत ।वे (िपुं.) जाते हैं ।

Person Gender Singular Dual Plural
First All अहम् आवाम् वयम्
Second All त्वम् युवाम् यूयम्
Third Masculine सः तौ ते
Third Feminine सा ते ताः
Third Neuter तत् ते तानि

www.learntheeasywaysanskrit.in
सववत्र
कुत्र
अत्र
तत्रअतयत्र
एकत्र
कहाूँ (Where)
नवद्यालयः कुत्र अनतत?
कहीं और (Somewhere)
नवद्यालयः अतयत्र अनतत।
वहाूँ (There)
नवद्यालयः तत्र अनतत ।
यहाूँ (Here)
नवद्यालयः अत्र अनतत ।
सभी जगह (Everywhere)
नवद्यालयः सववत्र अनतत ।
इकट्ठे होकर (Together)
नवद्यालयः एकत्र अनतत।

प्रपरह्यः
परह्यः
ह्यः
अद्य
श्वः
परश्वः
प्रपरश्वः
www.learntheeasywaysanskrit.in
आज (Today)
अद्य निकेट-िीडा अनतत ।
कल (Tomorrow)
श्वः अहं गृहं गततानतम ।
परसों (Day after Tomorrow)
परश्वः मम परीक्षा भनवता ।
नपछले कल (Yesterday)
ह्यः निकेट-िीडा ि आसीत् ।
नपछले परसों (Day before Yesterday)
परह्यः अहं कायावलये ि आसम् ।
नपछले तरसों (Yesterday before Yesterday)
प्रपरह्यः होनलकानिवसः आसीत् ।
तरसों (Tomorrowafter Tomorrow)
प्रपरश्वः अहं निमलािगरं गततानतम ।

नवभनतः अथव कारक(Cases) एकवचिम् निवचिम् बहुवचिम्
प्रथमािे(Helping Verb)कताव (Nominative) (रामः) सु (रामौ) औ (रामाः) जस्
नितीयाको(To) कमव(Accusative)(रामम्) अम् (रामौ) औट् (रामाि्) िस्
तृतीया
से, के िारा(with, along
with, by, by means of,
according to, as per)
करण
(Instrumental)
(रामेण) टा(रामाभ्याम्) भ्याम्(रामैः) नभस्
चतुथीके नलए (For) सम्प्प्रिाि(Dative) (रामाय) ङे(रामाभ्याम्) भ्याम्(रामेभ्यः) भ्यस्
पञ्चमी
से (from, out of, away
from)
अपािाि(Ablative)(रामात्) ङनस(रामाभ्याम्) भ्याम्(रामेभ्यः) भ्यस्
ष�ीका, के,की (of) सम्प्बतध(Genitive)(रामतय) (ङस्)(रामयोः) ओस्
(रामाणाम्)
आम्
सप्तमी
में, पर
(in, at, on, upon)
अनधकरण
(Locative)
(रामे) नङ (रामयोः) ओस्(रामेषु) सुप्
सुबतताः
सुप्means any one of the suffixes प्रत्यय-s contained in the सूत्रम्
सूत्रम् -स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याभभ्यस्ङम्सभ्याभभ्यस्ङसोसाभङ्योस्सुप्।www.learntheeasywaysanskrit.in
सुप् अतते यतय सः सुबततः →ते) सुबतताः

एकवचिम् निवचिम् बहुवचिम्
परतमैपिम्
(पठनत) नतप् (पठतः)तस् (पठनतत)नि
(पठनस) नसप् (पठथः) थस (पठथ) थ
(पठानम) नमप् (पठावः) वस् (पठामः) मस्
आत्मिेपिम्
(कम्प्पते) त (कम्प्पेते) आताम्(कम्प्पतते) ि
(कम्प्पसे)थास् (कम्प्पेथे) आथाम्(कम्प्पध्वे) ध्वम्
(कम्प्पे) इट् (कम्प्पावहे) वनह (कम्प्पामहे) मनहङ्
नतङ्तताः
www.learntheeasywaysanskrit.in

िब्िों के भ
ि
नवकारी(Variable)
संज्ञा(Noun)
(राम, ििी, लता, अश्व..)
सवविाम(Pronoun)
(त्वम् -तू, अहम् -मैं, सः -वह)
नविेषण(Adjective)
(सुतिर, रत, िु�...)
निया(Verb)
(पठनत –पढ़ता है, विनत –बोलताहै)
अनवकारी (अव्यय)
(Invariable)
(यथा, तथा, यद्यनप, पुिः..)
www.learntheeasywaysanskrit.in

उपसगेण धात्वथो बलाितयत्र िीयते ।
प्रहाराहारसंहारनवहारपररहारवत् ।।
उपसगावः (Prefixes)
प्र (Forward)
परा (Aside)
अप(Away)
सम्(With)
अिु(After)
अव
(Down from)
निस्(Outward)
निर्(Without)
िुस्(Everything
Bad)
िुर्(Bad) नव(Divided)
आ(Near)
नि(Inward)
अनध(Above)
अनप
(Placing near)
अनत
(Beyond)
सु(Everything
Good)
उत्(Up)
अनभ(Upon)
प्रनत(Back) परर(Around)
उप(Toward)
www.learntheeasywaysanskrit.in

तवरः (Vowel)
अ, इ, उ, ऋ, लृ –ह्रतवः (एक मानत्रक)
आ, ई, ऊ, ॠ –िीर्वः (नि मानत्रक)
ए, ऐ, ओ, औ –िीर्वः (नमश्रनवकृत)
व्यञ्जिम्
(Consonant)
(कु)क, ख, ग, र्, ङ –कवगवः
(चु)च, छ, ज, ि, ञ –चवगवः
(टु)ट, ठ, ड, ढ, ण –टवगवः
(तु)त, थ, ि, ध, ि –तवगवः
(पु)प, फ, ब, भ, म –पवगवः
य, र, ल, व –अततःतथः
ि, ष, स, ह –उष्मवणवः
ंं –अिुतवारः
ंूँ –अिुिानसकः
ंः –नवसगवः
तपिवः
(‘क’से ‘म’तक)
(1) अइउण् (2) ऋलृक् (3) एओङ् (4) ऐऔच्(5) हयवरट् (6) लण्(7) ञमङणिम्(8) िभञ्(9) र्ढधष्
(10) जबगडिि्(11) खफछठथचटतव्(12) कपय्(13) िषसर्(14) हल्
वणवमाला
माहेश्वरसूत्र (१४)
www.learntheeasywaysanskrit.in

यनि संतकृतं जािानत तनहव अतयाि् अनप पाठयतु ।
यनि(If)(अगर, यनि) तनहव(Then) (तो, नफर)
यथा अतिं तथा मिः ।
यथा (As) (जैसा) तथा(So)(वैसा)
यावत् संतकृतम् अनतत तावत् संतकृनत अनप अनतत ।
यावत्(Until) (जब तक) तावत् (Till then) (तब तक)
यिा मम अिारोग्यं भवनत तिा अहम् औषधं तवीकरोनम ।
यिा (When) (जब) तिा (Then) (तब)
अव्यय (Indeclinable)
www.learntheeasywaysanskrit.in

www.learntheeasywaysanskrit.inउपरर
पुरतः
वामतः
अधः
िनक्षणतः
पृ�तः
ऊपर (Up)
नहमालयः उपरर अनतत ।
िीचे (Down)
कतयाकुमारी अधः अनतत ।
बाएं (Left)
अ�णाचलप्रिेिः वामतः अनतत ।
सामिे (Front)
उत्तरप्रिेिः पुरतः अनतत ।
िाएं (Right)
गुजरातप्रिेिः िनक्षणतः अनतत ।
पीछे (Back)
नहमाचलप्रिेिः पृ�तः अनतत।

संतकृतम्नहतिी आङ्ग्लम् प्रयोगः
अकतमात्अचािक Suddenlyअकस्मात् एव काययम्आपम्ततम् ।
अग्रतःसामिे सेIn front of सभप्रम्तमम जीवने अग्रतः अम््नःपृ�तः िानुः अम्स्त ।
अग्रेआगे Ahead िवान् तस्मात् पाठात् अग्रे अम्पपठतु ।
अज्ञाितःअिजािे मेंOut of ignorance अज्ञानतः रजौसपं पश्यम्त ।
अततः भीतर In, into म्वद्यालयस्य अन्तः छात्राः सम्न्त ।
अतः इसनलए Thereforeसः ग्रामंगच्छम्त अतः नूतनं वस्त्रं रीणाताम्त ।
अतीवअत्यनधकExceedinglyमह्यं पायसम् अतीव रोचते ।
अत्र यहाूँ Here अहम्अत्र सहायकाध्यापकः अम्स्म ।
अद्य आज Today अद्य मम जन्मम्िनम्अम्स्त ।
अधः िीचे Below िूमेः अधःजलम् एव अम्स्त ।
अधुिा अब Now मम कायं समाप्तम्अधुना गृहं गच्छाम्म ।
अतयत्रिूसरी जगह Elsewhereअध्ययनार्यम्अन्यत्र गमनम् एव वरम् ।
अनप भी Also िेशरक्षतार्यम्अस्माकम् अम्प योगिानं िवेत् ।
www.learntheeasywaysanskrit.in

संतकृतम् नहतिी आङ्ग्लम् प्रयोगः
अरे सम्प्बोधि हेOh अरे!तत्रमा गच्छतु ।
अलम्बस / रहिे िोEnoughअलंपररश्रमेत ।
अवश्यम् अवश्य Definitelyछात्रेत गृहकाययम्अवश्यं करतीयम् ।
आम् हाूँ Yes सःगृहं गच्छम्त म्कम्?आम्!गच्छम्त ।
इतः इधर से From hereअहम्अद्य इतः प्रस्र्ानं कररष्याम्म ।
इततततःइधर-उधर Here and thereिवान् म्कमर्यम्इतस्ततः भ्रमम्त?
इिािीम् अब Just now इिानीं शयनकालः वतयते ।
इव समाि Similarतव इव मम कायंसभयक् न प्रचलम्त।
इह यहाूँ Here इह खलु!संरीणमतकालः वतयते ।
उच्चैःजोर से Loudlyिवान् उच्चचःम्कमर्ं हसम्त ?
उभयतः िोिों तरफFrom both sides ग्रामम्उियतः वृक्षाः सम्न्त।
ऋते नबिा Withoutज्ञानात् ऋते नचव सुखम् ।
एकत्रएक जगह/ इकट्ठाTogetherिवन्तः एकत्र म्त�न्तु ।
www.learntheeasywaysanskrit.in

संतकृतम्नहतिी आङ्ग्लम् प्रयोगः
एकिाएक बार Once सः एकिा वृक्षात् अपतत्।
एवही / केवल Only अहम्एव त्वया सह गन्तुं समर्यः अम्स्म ।
एवम्इस तरह Thus सः एवंम्कमर्ं कलहं करोम्त ।
कनत नकतिे How many? िवतः गृहेकम्त जनाः म्नवसम्न्त ?
कथम्कैसा How? िवतः स्वास््यंकर्म् अम्स्त ?
कथमनपकैसे भीSomehow कर्मम्प स्वकायं समापयतु ।
किा कब When? िवान् किा गृहं गम्मष्यम्त?
किानचत्कभी भी Anytime किाम्चत् अस्माकं गृहम्अम्प आगच्छतु ।
नकनञ्चत्कुछ Little म्कम्चचत् ओिनंम्कम्चचत् सूपं खाितु ।
नकततुपरततु But सःकायं कतुं विम्त म्कन्तु न करोम्त ।
नकम्क्या / कौिWho, What, Which िवान् म्कंपठम्त ?
नकमथवम्नकसनलए Why सःम्कमर्ं जालपत्रं म्नमायम्त ।
नकल निश्चय Indeed िवान् जानाम्त म्कल!
www.learntheeasywaysanskrit.in

संतकृतम्नहतिी आङ्ग्लम् प्रयोगः
कुतः कहाूँ सेFrom whereिवान् खाद्यवस्तूम्नकुतः आनयम्त?
कुत्र कहाूँ Where िवतः म्पताकुत्र कायं करोम्त ?
कुत्रनचत्कहीं / कहाूँ परSomewhereअहं तं कुत्रम्चत् दृ�वान् ।
केवलम्केवल Only मुम्नः अल्पाहारेकेवलं फलम् एव स्वीकरोम्त ।
क्वनचत्नकसी जगहIn some placeक्वम्चत्एकः राजा आसीत् ।
खलु निश्चय Indeedशरीरमाद्यं खलु धमयसाधनम्।
च और And रामः लक्ष्मतः च वनंगच्छतः।
चेत् तो If so धनम्अम्स्त चेत् तस्य सिुपयोगं करोतु ।
िो चेत्िहीं तो If notम्वद्यार्ी पठेत् नोचेत् असफलःिम्वता।
िनटनत िीघ्र Quicklyझम्टम्तकायं करोतु ।
ततः वहाूँ सेFrom thereततः यानं सपाििशवािनेगच्छम्त ।
तथा तथा So यर्ा अहं वाचनं करोम्म तर्ा िवान् न करोम्त ।
तिथवम्उसके नलए For that श्वः काययशालाअम्स्त तिर्यम् अहं शीघ्रं शयनं कररष्याम्म।
www.learntheeasywaysanskrit.in

संतकृतम्नहतिी आङ्ग्लम् प्रयोगः
तिा तब Then यिाअध्यापकः आगच्छम्त तिा छात्राः तमनुसरम्न्त ।
तिािीम्तब / उस समय At that timeयिागृहे चोरः प्रम्व�ःतिानीम् अहं सुप्तः आसम् ।
तित् उस तरह Similarlyयद्वत् सःरीणाडम्त तद्वत् अहंन रीणाडाम्म ।
ततमात् उससे From that, thereforeतस्मात् िेवालयात्एकः पम्डडतः आगच्छम्त ।
तनहव तो Then यम्ि म्जयो फ्रािम्वष्यम्त तम्हय अस्माकं कृते
लािप्रिः िम्वष्यम्त ।
तावत् तक That muchिवान् गच्छतु तावत् अहम्आगताम्स्म ।
तूष्णीम् चुप Silent तूष्तींिवः ।
िूरम् िूर Far ग्रामात्बहुिूरं निी प्रवहम्त।
नधक् नधक्कार Fie म्धक् िु�म् ।
ि, िनह निषेध No अहम्आङ््लं न जानाम्म ।
ििु, िु सच में / निश्चय Truly ननुअहं श्वः आगताम्स्म ।
िमः िमतकार Salutationनमो नमः ।
िाम िाम Name िवतःनाम म्कम्अम्स्त?
www.learntheeasywaysanskrit.in

संतकृतम् नहतिी आङ्ग्लम् प्रयोगः
िीचैः िीचे Below, Softlyसेतोःनीचचः निी प्रवहम्त ।
परततु
नकततु But म्वकासः िूरवाती करोम्त परन्तु म्नमयला िूरवाती न
उत्र्ापयम्त ।
परश्वःपरसो Say after tomorrowपरश्वः मम म्मत्रम्आगताम्स्त।
पररतःचारों ओर All aroundग्रामंपररतः पवयताः सम्न्त ।
पयावप्तम्आवश्यकतािु�प Enough कूपयां पयायप्तंजलम् अम्स्त।
पश्चात्बाि / पीछे Afterwardsिेहलीनगरस्यपश्चात् हररयाता आगच्छम्त ।
पुिः िुबारा Again पाठस्य अभ्यासःपुनः पुनः करतीयः ।
पुरतः सामिे In front ofमम पुरतः म्नमयलामहोिया अम्स्त।
पृथक् अलग Severally, Apart fromतेलङ्गानाअधुना पृर्क् स्वतन्त्ररां यं वतयते ।
प्रनतओर / तरफ Towardsिीनंप्रम्त ियां कुरु ।
प्रनतनििम् नित्य Daily प्रम्तम्िनंिक्तःपूजां करोम्त।
प्राक् पहले Beforeिोजनात्एकहोरा प्राक् जलं पातव्यम् ।
प्रातःसुबह Morningअहं प्रातः उत्र्ाय सूययनमस्कारंकरोम्म ।
www.learntheeasywaysanskrit.in

संतकृतम् नहतिी आङ्ग्लम् प्रयोगः
बलात् बलपूववक Forciblyम्संहःबलात् अजां हम्न्त ।
बनहः बाहर Outsideसिागारात् बम्हः जलपान-व्यवस्र्ा अम्स्त ।
भूयःिुबारा / नफर सेAgainिक्तःिूयः ईश्वरं िजते ।
मा निषेध Do notकोलाहलं मा करोतु ।
यत् जो / नक Sinceश्रे�ःयत् आचरम्त तत् लोकाः अनुसरम्न्त ।
यतः जहाूँ सेFrom whereयतः कुतम्श्चत् अम्प जलम्आनयतु ।
यत्र जहाूँ Whereयत्र तु नाययः पूं यन्ते तत्र िेवताः रमन्ते ।
यथा जैसे As यर्ा िवान् इच्छम्त तर्ा करोतु ।
तथा वैसे Likeयर्ा अहंकरोम्म तर्ा िवान् अम्प करोतु ।
यिा जब Whenयिा स्वनाम श्रुतवान् तिा सः झम्टम्त उम्त्र्तवान् ।
यद्यनपनफर भी Even ifयद्यम्प श्वः अवकाशः तर्ाम्प म्वद्यालयं गन्तव्यम् ।
यावत् जब तक As much asयावत् म्वत्तोपाजयनशक्तः तावत् म्नजपररवारो रक्तः ।
वा या Or कुशलंवा?
www.learntheeasywaysanskrit.in

संतकृतम् नहतिी आङ्ग्लम् प्रयोगः
नविा नबिा Withoutजलंम्वना जीवनं न अम्स्त ।
नविेषतःनविेष �प सेEspeciallyसंस्कृतज्ञचःम्वशेषतः संस्कृतप्रचारः करतीयः ।
ििैः धीरे Slowlyकच्छपः शनचः शनचःचलम्त ।
िीघ्रम् िीघ्र Quicklyशीघ्रंजलम् आनयतु ।
श्वःआिे वाला कलTomorrowश्वः म्वरामः वतयते ।
सततम् निरततर Alwaysसफलतायचःसततम् अभ्यासः करतीयः ।
सिा हमेिा Alwaysसिा सत्यं वि ।
सत्यम् सच Reallyसत्यं म्प्रयंच ब्रूयात् ।
समीपम्, समीपे पास Nearम्वद्यालयस्यसमीपे म्नझयरःअम्स्त ।
समीचीिम् सही / ठीक Well, Rightअद्य वातावरतंसमीचीनम् अम्स्त।
सम्प्यक् सही Well, Rightअद्य आरो्यं सभयक् न प्रम्तिाम्त ।
सववतः सब ओर On all sidesसवयतः वायुः वहम्त ।
सववत्र सब जगह Everywhereईश्वरःसवयत्र अम्स्त ।
www.learntheeasywaysanskrit.in

संतकृतम् नहतिी आङ्ग्लम् प्रयोगः
सवविाहमेिा / सब निि Alwaysप्रातःकाले सवयिाम्नत्यकायं करतीयम् ।
सह साथ Along withरु्तेनसह वचद्यः सभिाषतं करोम्त।
सनहतम् साथ Along withछात्राः स्यूतेनसम्हतं म्वद्यालयम्आगच्छम्न्त ।
साक्षात् सम्प्मुख In personसाक्षात् ईश्वरः उपम्स्र्तःअिूत्।
सामातयतःसामातय �प सेGenerallyसामान्यतः सवे छात्राः म्वद्यालयम्आगच्छम्न्त।
सायम् िाम Eveningसायंकालेिम्धन खािनीयम्।
तवयम् तवयं Oneselfस्वयं सवायम्त कायायम्त न िवम्न्त ।
नह निश्चय Indeedपररश्रमेत म्ह कायायम्त म्सि्ध्यम्न्त।
ह्यः बीता कल Yesterdayह्यः मङ्गलवासरः आसीत् ।
www.learntheeasywaysanskrit.in

सुप्रभातम् -सुप्रभात (Good Morning)
िुभमध्याह्नम् –िुभ मध्याह्न (Good Afternoon)
िुभसायम् -िुभ संध्या Good Evening)
िुभरानत्र: -िुभरानत्र (Good Night)
www.learntheeasywaysanskrit.in

भारवाहकम्/जलवाहिम्/संवृतयािम्
ट्रक (Truck/Tank truck)
कषवणयािम्/कषवयािम्
ट्रेक्टर (Tractor )
यंत्रनिचनिकायािम्/बुकक्यािम्/ईयवचनिकायािम्
मोटरबाइक (Motorbike)
लोकयािम्/सववयािम्
बस (Bus)
www.learntheeasywaysanskrit.in
निचनिकायािम्
सायनकल (Bicycle)

वसततः(Spring)ग्रीष्मः(Summer) वषाव(Monsoon)
िरि्(Autumn) हेमततः(Pre-winter)निनिरः(Winter)
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लट्लकारः
प्रथमपु�षः नतप् तस् नि
मध्यमपु�षः नसप् थस् थ
उत्तमपु�षः नमप् वस् मस्
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लट्लकारः
प्रथमपु�षः भवनत भवतः भवनतत
मध्यमपु�षः भवनस भवथः भवथ
उत्तमपु�षः भवानम भवावः भवामः
लट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लट्लकारः
प्रथमपु�षः तेइत (आते)अतते (अते)
मध्यमपु�षः सेइथे (आथे)ध्वे
उत्तमपु�षः इ (ए) वहे महे
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लट्लकारः
प्रथमपु�षःचकम्प्पेचकम्प्पातेचकनम्प्परे
मध्यमपु�षःचकनम्प्पसेचकम्प्पाथेचकनम्प्पध्वे
उत्तमपु�षःचकम्प्पेचकनम्प्पवहेचकनम्प्पमहे
लट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
नलट्लकारः
प्रथमपु�षः अ अतुः उः
मध्यमपु�षः(इ) थ अथुः अ
उत्तमपु�षः अ (इ) व (इ) म
लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
नलट्लकारः
प्रथमपु�षः बभूव बभूवतुःबभूवुः
मध्यमपु�षःबभूनवथबभूवथुः बभूव
उत्तमपु�षः बभूव बभूनवव बभूनवम
नलट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
नलट्लकारः
प्रथमपु�षः ए आते इरे
मध्यमपु�षः(इ) से आथे (इ) ध्वे
उत्तमपु�षः ए (इ) वहे(इ) महे
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
नलट्लकारः
प्रथमपु�षःचकम्प्पेचकम्प्पातेचकनम्प्परे
मध्यमपु�षःचकनम्प्पसेचकम्प्पाथेचकनम्प्पध्वे
उत्तमपु�षःचकम्प्पेचकनम्प्पवहेचकनम्प्पमहे
नलट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुट्लकारः
प्रथमपु�षः ता तारौ तारः
मध्यमपु�षःतानसतातथःतातथ
उत्तमपु�षःतानतमतातवःतातमः
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुट्लकारः
प्रथमपु�षःभनवताभनवतारौभनवतारः
मध्यमपु�षःभनवतानसभनवतातथःभनवतातथ
उत्तमपु�षःभनवतानतमभनवतातवःभनवतातमः
लुट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुट्लकारः
प्रथमपु�षः ता तारौ तारः
मध्यमपु�षः तासेतासाथेताध्वे
उत्तमपु�षः ताहेतातवहेतातमहे
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुट्लकारः
प्रथमपु�षःकनम्प्पताकनम्प्पतारौकनम्प्पतारः
मध्यमपु�षःकनम्प्पतासेकनम्प्पतासाथेकनम्प्पताध्वे
उत्तमपु�षःकनम्प्पताहेकनम्प्पतातवहेकनम्प्पतातमहे
लुट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृट्लकारः
प्रथमपु�षः तयनत तयतः तयनतत
मध्यमपु�षःतयनस तयथः तयथ
उत्तमपु�षःतयानमतयावःतयामः
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृट्लकारः
प्रथमपु�षःभनवष्यनतभनवष्यतःभनवष्यनतत
मध्यमपु�षःभनवष्यनसभनवष्यथःभनवष्यथ
उत्तमपु�षःभनवष्यानमभनवष्यावःभनवष्यामः
लृट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृट्लकारः
प्रथमपु�षः तयते तयेतेतयतते
मध्यमपु�षः तयसे तयेथेतयध्वे
उत्तमपु�षः तये तयावहेतयामहे
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृट्लकारः
प्रथमपु�षःकनम्प्पष्यतेकनम्प्पष्येतेकनम्प्पष्यतते
मध्यमपु�षःकनम्प्पष्यसेकनम्प्पष्येथेकनम्प्पष्यध्वे
उत्तमपु�षःकनम्प्पष्येकनम्प्पष्यावहेकनम्प्पष्यामहे
लृट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
लोट्लकारः
प्रथमपु�षः अतु अताम् अततु
मध्यमपु�षः अ अतम् अत
उत्तमपु�षः आनि आव आम
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लोट्लकारः
प्रथमपु�षः भवतुभवताम्भवततु
मध्यमपु�षः भव भवतम् भवत
उत्तमपु�षःभवानिभवाव भवाम
लोट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लोट्लकारः
प्रथमपु�षःअताम्एताम्अतताम्
मध्यमपु�षःअतव एथाम्अध्वम्
उत्तमपु�षः ऐ आवहै आमहै
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लोट्लकारः
प्रथमपु�षःकम्प्पताम्कम्प्पेताम्कम्प्पतताम्
मध्यमपु�षःकम्प्पतवकम्प्पेथाम्कम्प्पध्वम्
उत्तमपु�षः कम्प्पैकम्प्पावहैकम्प्पामहै
लोट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लङ्लकारः
प्रथमपु�षः अत् अताम् अि्
मध्यमपु�षः अः अतम् अत
उत्तमपु�षः अम् आव आम
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लङ्लकारः
प्रथमपु�षःअभवत्अभवताम्अभवि्
मध्यमपु�षःअभवःअभवतम्अभवत
उत्तमपु�षःअभवम्अभवावअभवाम
लङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लङ्लकारः
प्रथमपु�षः अत एताम् अतत
मध्यमपु�षःअथाः एथाम्अध्वम्
उत्तमपु�षः ए आवनह आमनह
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लङ्लकारः
प्रथमपु�षःअकम्प्पतअकम्प्पेताम्अकम्प्पतत
मध्यमपु�षःअकम्प्पथाःअकम्प्पेथाम्अकम्प्पध्वम्
उत्तमपु�षःअकम्प्पेअकम्प्पावनहअकम्प्पामनह
लङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
नवनधनलङ्लकारः
प्रथमपु�षः एत् एताम् एयुः
मध्यमपु�षःएः एतम् एत
उत्तमपु�षःएयम् एव एम
लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
नवनधनलङ्लकारः
प्रथमपु�षःभवेत्भवेताम्भवेयुः
मध्यमपु�षःभवेःभवेतम् भवेत
उत्तमपु�षःभवेयम्भवेव भवेम
नवनधनलङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
नवनधनलङ्लकारः
प्रथमपु�षः एत एयाताम् एरि्
मध्यमपु�षःएथाःएयाथाम्एध्वम्
उत्तमपु�षःएय एवनह एमनह
लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
नवनधनलङ्लकारः
प्रथमपु�षःकम्प्पेतकम्प्पेयाताम्कम्प्पेरि्
मध्यमपु�षःकम्प्पेथाःकम्प्पेयाथाम्कम्प्पेध्वम्
उत्तमपु�षःकम्प्पेयकम्प्पेवनहकम्प्पेमनह
नवनधनलङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
आिीनलवङ्लकारः
प्रथमपु�षः यात् यातताम्यासुः
मध्यमपु�षः याः याततम्यातत
उत्तमपु�षः यासम् यातव यातम
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
आिीनलवङ्लकारः
प्रथमपु�षः भूयात्भूयातताम्भूयासुः
मध्यमपु�षः भूयाः भूयाततम्भूयातत
उत्तमपु�षःभूयासम्भूयातव भूयातम
आिीनलवङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
आिीनलवङ्लकारः
प्रथमपु�षः सी�सीयातताम्सीरि्
मध्यमपु�षः सी�ाःसीयातथाम्सीध्वम्
उत्तमपु�षः सीय सीवनहसीमनह
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
आिीनलवङ्लकारः
प्रथमपु�षः कनम्प्पषी�कनम्प्पषीयातताम्कनम्प्पषीरि्
मध्यमपु�षःकनम्प्पषी�ाःकनम्प्पषीयातथाम्कनम्प्पषीध्वम्
उत्तमपु�षः कनम्प्पषीयकनम्प्पषीवनहकनम्प्पषीमनह
आिीनलवङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुङ्लकारः
प्रथमपु�षः त् ताम्उः (अि्)
मध्यमपु�षः : तम् त
उत्तमपु�षः अम् व म
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लुङ्लकारः
प्रथमपु�षःअभूत्अभूताम्अभूवि्
मध्यमपु�षःअभूः अभूतम्अभूयत
उत्तमपु�षःअभूवम्अभूव अभूम
लुङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
लुङ्लकारः
प्रथमपु�षः इ�इषाताम्इषत
मध्यमपु�षःइ�ाःइषाथाम्इध्वम्
उत्तमपु�षः इनष इष्वनहइष्मनह
लकारःपु�षाःएकवचिम्निवचिम्बहुवचिम्
लुङ्लकारः
प्रथमपु�षःअकनम्प्पषी�अकनम्प्पषाताम्कनम्प्पषत
मध्यमपु�षःकनम्प्पष्�ाःकनम्प्पषाथाम्कनम्प्पध्वम्
उत्तमपु�षःकनम्प्पनषकनम्प्पष्वनहकनम्प्पष्मनह
लुङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृङ्लकारः
प्रथमपु�षः तयत्तयताम् तयि्
मध्यमपु�षः तयः तयतम् तयत
उत्तमपु�षः तयम तयाव तयाम
लकारः पु�षाः एकवचिम्निवचिम्बहुवचिम्
लृङ्लकारः
प्रथमपु�षःअभनवष्यत्अभनवष्यताम्अभनवष्यि्
मध्यमपु�षःअभनवष्यःअभनवष्यतम्अभनवष्यत
उत्तमपु�षःअभनवष्यम्अभनवष्यावअभनवष्याम
लृङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in

लकारः पु�षाःएकवचिम्निवचिम्बहुवचिम्
लृङ्लकारः
प्रथमपु�षः तयत तयेताम्तयतत
मध्यमपु�षःतयथाःतयेथाम्तयध्वम्
उत्तमपु�षः तयेतयावनहतयामनह
लकारःपु�षाःएकवचिम्निवचिम्बहुवचिम्
लृङ्लकारः
प्रथमपु�षःअकनम्प्पष्यतअकनम्प्पष्येताम्अकनम्प्पष्यतत
मध्यमपु�षःअकनम्प्पष्यथाःअकनम्प्पष्येथाम्अकनम्प्पध्वम्
उत्तमपु�षःअकनम्प्पष्येअकनम्प्पष्यावनहकनम्प्पष्यामनह
लृङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
Tags