तवरः (Vowel)
अ, इ, उ, ऋ, लृ –ह्रतवः (एक मानत्रक)
आ, ई, ऊ, ॠ –िीर्वः (नि मानत्रक)
ए, ऐ, ओ, औ –िीर्वः (नमश्रनवकृत)
व्यञ्जिम्
(Consonant)
(कु)क, ख, ग, र्, ङ –कवगवः
(चु)च, छ, ज, ि, ञ –चवगवः
(टु)ट, ठ, ड, ढ, ण –टवगवः
(तु)त, थ, ि, ध, ि –तवगवः
(पु)प, फ, ब, भ, म –पवगवः
य, र, ल, व –अततःतथः
ि, ष, स, ह –उष्मवणवः
ंं –अिुतवारः
ंूँ –अिुिानसकः
ंः –नवसगवः
तपिवः
(‘क’से ‘म’तक)
(1) अइउण् (2) ऋलृक् (3) एओङ् (4) ऐऔच्(5) हयवरट् (6) लण्(7) ञमङणिम्(8) िभञ्(9) र्ढधष्
(10) जबगडिि्(11) खफछठथचटतव्(12) कपय्(13) िषसर्(14) हल्
वणवमाला
माहेश्वरसूत्र (१४)
www.learntheeasywaysanskrit.in